Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३९२
काव्यमाला।
अत्र किसलयस्य भैमीकराधरप्रतियोगिकसादृश्यसिद्धिर्बालत्वप्राप्तिद्योत्या। यथा वा'परभृततरुणीनां सम्यगायाति गातुं
न तव तरुणि वाणीयं सुधासिन्धुवेणी । कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसा
वुपवनविपिनाने नाश्रितामेडितेन ॥' अत्र पिकगिरां भैमीवाक्सादृश्यासिद्धिर्व्यङ्गया। 'आरब्धे दयितामुखप्रतिसये(?)निर्मातुमस्मिन्नपि
व्यङ्गयं जन्मसमानकालमिलितामंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः.
संकोचादतिदुःस्थितस्य न विधेस्तच्छीलमुन्मीलितम् ॥' अत्र चन्द्रस्य मुखानुपमत्वं व्यङ्गयम् । प्रथमयोः कार्यपूर्वकमत्र कारणपूर्वकम् ।
द्वितीयं यथा हरिवंशे'तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि पूर्णबिम्बः । त्वत्केशपाशप्रतिनिरुद्धो बलाहकैश्चारुनिरन्तरोऽभूत् ॥' यथा वा'यत्पीयूषमयूखमालिनि तमस्तोमावलीढायुषां
नेत्राणामपमृत्युहारिणि पुनः सूर्योढ एवातिथौ । अम्भोजानि पराश्चि तं निजमघं दत्वेव तेभ्यस्ततो
गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ॥' यथा वा‘गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः
शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । १. 'ताभिरामेडितेन' इति नैषधीयपाठः.

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436