Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
विषयः ।
मालोपमा निरूपणम्
काव्यमाला ।
कारिकाः ।
तुल्यादिकपदयोगे वतौ तदर्थेऽपि चार्थी सा । अन्यतमस्य चतुर्णां विरहे लुप्तां वदन्त्याप्ताः ॥ १० ॥ अन्यतमस्य च लोपे वाचकधर्मोपमानानाम् । धर्माञ्जकयोरञ्जकसमयोः समधर्मयोः समान्येषाम् ॥ ११ ॥ धर्मविलुश्रौत्यार्थी वृत्तौ वाक्ये च तद्धिते त्वार्थी । वाक्यसमासोभयगोपमानलुप्ता न वाक्यजाज कलक्(प्)॥१२॥ वृत्तौ कर्माधारक्यचि क्यङि स्याद्विधा णमुलि | धर्मद्योतकलुक्विप्समासयोः क्यचि समाजकलुप् ॥ १३ ॥ धर्मोपमानलुप्त्वा वृत्तौ वाक्ये समान्यब्वृत्तौ ।
रशनोपमा निरूपणम् -
मालोपमोपमेयेऽप्येकस्मिंश्चेद्वहूपमानसंबन्धः ॥ १४ ॥ सामान्यधर्मभेदाभेदाभ्यां सापि च द्वेधा ।
उत्प्रेक्षा
अनन्वयनिरूपणम् -
ससंदेहः
पूर्वोपमोपमेयं यद्युपमानं परोपमायां स्यात् ॥ १९ ॥ रशनोपमेयमुक्ता द्वैविध्यं प्राग्वदेवास्याः ।
उपमेयोपमा
यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्वे ॥ १६ ॥ अन्यसदृशं निषेद्धुं तमनन्वयसंज्ञमाचख्युः ।
उपमायां पूर्वस्यां प्रतियोग्यनुयोगिनौ यौ स्तः ॥ १७ ॥ तौ विपरीतौ परतश्चेदुपमेयोपमा त्वेषा ।
प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या ॥ १९॥
पृष्ठे ।
१. ‘धर्मोपमानवाचकमध्येऽन्यतमस्य लुप्तत्वे' मुक्ता ०.
१४१
१४४
१६८
१८०
संभाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् ॥ १८ ॥ तामुत्प्रेक्षामाहुर्भिन्नां हेत्वादिविषयत्वात् ।
१७५
१९६

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436