Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 434
________________ पृष्ठे। काव्यमाला। विषयः । कारिकाः। पर्याय: - एकमनेकमनेकैकस्मिन्क्रमतोऽस्ति चेत्स पर्यायः। अनुमानम् अनुमानं व्याप्यबलाध्यापकधीर्धर्मिनिष्ठा स्यात् ॥ ४६ ॥ परिकरः साभिप्रायविशेषणविन्यासे परिकरः प्रोक्तः। व्याजोक्तिः व्याजोक्तिविशदीभवदर्थस्यापह्नुतिर्मिषतः ॥ ४७ ॥ परिसंख्या पृष्टमपृष्टं चोक्तं यद्यङ्गचं वापि वाच्यं वा । फलतीतरव्यपोहं परिसंख्या सा तु संख्याता ॥ ४८ ॥ कारणमाला कारणमाला पूर्वे पूर्व कार्ये यथोत्तरं हेतौ । अन्योन्यम् अन्योन्यं वस्तूनां परस्परोत्कर्षहेतुत्वे ॥ ४९ ॥ उत्तरम् उत्तरमात्रात्प्रश्नोन्नयने स्यादुत्तरं नाम । प्रश्ने लोकाविदितोत्तरस्य तच्चासकृत्प्रोक्तौ ॥ ५० ॥ सूक्ष्मम् प्रतिभातिशयाज्ज्ञातो यद्याकारेगितादर्थः । विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ॥ ११ ॥ सार: सारस्तु पूर्वपूर्वादुत्कर्षिण्युत्तरोत्तरे प्रोक्ते । असंगतिः ___३६६ हेतुव्यधिकरणं स्यात्कार्यं चेत्सा त्वसंगतिः प्रोक्ता ॥ १२ ॥ समाधिः भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये ।। समम् अन्योन्यसंगमाहौँ संबध्येते समं तत्स्यात् ॥ ५३ ॥ ३७२

Loading...

Page Navigation
1 ... 432 433 434 435 436