Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३७९
मूलकारिकाः। विषयः।
कारिकाः विषमः
संबन्धानुपपत्ताविष्टार्थानाप्त्यनिष्टसंगालो
जन्यजनकोभयगुणक्रियाविरोधे च विषमः त्वत्मिा ॥ अधिकम्
आधारस्याधेयादाधेयस्यापि वाधारात् ।
यदि वर्ण्यते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ ५५ ॥ प्रत्यनीकम्
___ ३८० आत्मापकारजनकप्रत्यपकारासमर्थेन ।
तत्संबन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ १६ ॥ मीलितम्
सहजनिमित्तजधर्मात्सदृशादन्येन वस्तुना वस्तु ।
अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ १७ ॥ एकावली
___३८४ प्रथमं विशेषणं यद्विशेष्यमग्रे भवत्यसकृत् ।
विरहप्रतियोगी वा तद्वानेकावली सोक्ता ॥ १८ ॥ -स्मरणम्
३८६ सदृशज्ञानोबोधितसंस्कारभवा मतिः स्मरणम् । भ्रान्तिमान्
રૂ૮૭ तदभाववति मतिस्तत्प्रकारिका भ्रान्तिमान्भवति ॥ ५९॥ प्रतीपम्
३९० उपमानानर्थक्यं प्रतीपमस्योपमेयत्वम् । सामान्यम्
३९३ स्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम् ॥ १० ॥ विशेषः
स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ ११ ॥
१. 'चेत्' मुक्का०. २ 'लि: प्रोक्ता' मुक्ता०.

Page Navigation
1 ... 433 434 435 436