Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 433
________________ पृष्ठे। ३१७ ३१८ मूलकारिकाः। . विषयः । कारिकाः। यथासंख्यम् निर्देशक्रमतो यदि समन्वयस्तद्यथासंख्यम् । अर्थान्तरन्यास: यदि सामान्यविशेषौ समर्थयेते विशेषसामान्ये ॥ ३८ ॥ साधाद्वैधादपि वा सोऽर्थान्तरन्यासः । विरोधः अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः ॥ ३९ ॥ स्याजातेर्गुणकर्मद्रव्याणां खस्वपरयोगात् । खभावोक्ति: ___यो वस्तुनः खभावस्तस्य निरुक्तिः खमावोक्तिः ॥ ४० ॥ व्याजस्तुतिः ३२७ ___व्याजस्तुतिविपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । सहोक्तिः - सह समभिव्याहारात्सहोक्तिरुभयान्विते धर्मे ॥ ४१ ॥ विनोक्तिः यत्रान्येन विनान्योऽसाधुः सन्वा विनोक्तिः सा। परिवृत्तिः सदृशासदृशैरथैरर्थानां विनिमयस्तु परिवृत्तिः ॥ ४२ ॥ भाविकम् ३३५ भाविकमध्यक्षं स्यात्सध्वंसप्रागभावानाम् । काव्यलिङ्गम् वाक्यपदार्थत्वाभ्यां हेतूक्तिः काव्यलिङ्गं स्यात् ॥ ४३ ॥ पर्यायोक्तम् पर्यायोक्तं कथितं वाच्यस्यैवान्यभङ्गयोक्तिः। उदात्तम् ३४५ वस्तुप्रचय उदात्तं महतामङ्गत्ववचनं वा ॥ ४४ ॥ समुच्चयः एकस्मिन्सति हेतौ हेत्वन्तरगीः समुच्चयः कथितः । सदसत्सदसद्योगे गुणक्रियायोगपद्येऽन्यः ॥ ४५ ॥ . ३३७

Loading...

Page Navigation
1 ... 431 432 433 434 435 436