Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
पृष्ठे।
३१७
३१८
मूलकारिकाः। . विषयः ।
कारिकाः। यथासंख्यम्
निर्देशक्रमतो यदि समन्वयस्तद्यथासंख्यम् । अर्थान्तरन्यास:
यदि सामान्यविशेषौ समर्थयेते विशेषसामान्ये ॥ ३८ ॥
साधाद्वैधादपि वा सोऽर्थान्तरन्यासः । विरोधः
अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः ॥ ३९ ॥
स्याजातेर्गुणकर्मद्रव्याणां खस्वपरयोगात् । खभावोक्ति:
___यो वस्तुनः खभावस्तस्य निरुक्तिः खमावोक्तिः ॥ ४० ॥ व्याजस्तुतिः
३२७ ___व्याजस्तुतिविपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । सहोक्तिः
- सह समभिव्याहारात्सहोक्तिरुभयान्विते धर्मे ॥ ४१ ॥ विनोक्तिः
यत्रान्येन विनान्योऽसाधुः सन्वा विनोक्तिः सा। परिवृत्तिः
सदृशासदृशैरथैरर्थानां विनिमयस्तु परिवृत्तिः ॥ ४२ ॥ भाविकम्
३३५ भाविकमध्यक्षं स्यात्सध्वंसप्रागभावानाम् । काव्यलिङ्गम्
वाक्यपदार्थत्वाभ्यां हेतूक्तिः काव्यलिङ्गं स्यात् ॥ ४३ ॥ पर्यायोक्तम्
पर्यायोक्तं कथितं वाच्यस्यैवान्यभङ्गयोक्तिः। उदात्तम्
३४५ वस्तुप्रचय उदात्तं महतामङ्गत्ववचनं वा ॥ ४४ ॥ समुच्चयः
एकस्मिन्सति हेतौ हेत्वन्तरगीः समुच्चयः कथितः । सदसत्सदसद्योगे गुणक्रियायोगपद्येऽन्यः ॥ ४५ ॥
. ३३७

Page Navigation
1 ... 431 432 433 434 435 436