Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
२८५
विषयः। कारिकाः ।
पृष्ठे । स्याजन्यजनकपौर्वापर्यत्यागश्च सा त्वतिशयोक्तिः । प्रतिवस्तूपमा
सादृश्यपर्यवसिते यस्मिन्वाक्यद्वये धर्मः ॥ ३० ॥
एकोऽपि द्विरुपात्तस्तां प्रतिवस्तूपमामाहुः । दृष्टान्तः
साधारणस्य साम्यप्रतियोग्यनुयोगिनोर्यत्र ॥ ३१ ॥
निर्देशः स्याद्विम्बप्रतिबिम्बतया स दृष्टान्तः । दीपकम्
२९० प्रकृताप्रकृतानां यद्येकान्वयितास्ति दीपकं तत्स्यात् ॥ ३२ ॥ यत्रैकमेव कारकमन्वयमेति क्रियासु बढीषु ।
माला तु पूर्वपूर्वे विध्यन्तरेणोत्तरान्वयिनि ॥ ३३ ॥ तुल्ययोगिता
२९५ प्रकृतानां तादृक्त्वे भिन्नानां वापि तुल्ययोगित्वे ।। व्यतिरेकः
२९७ उभयोः साम्यप्रोक्तौ विशेष उपमेयगो व्यतीरेकः ॥ ३४ ॥ हानिप्रकर्षहेत्वोरुक्तौ त्रेधा च तदनुक्तौ ।
शब्दार्थाक्षेपोत्थे साम्ये श्लेषे च दिग्युगमितः सः ॥ ३५ ॥ आक्षेपः
३०७ इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोधाय ।
स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥ ३१ ॥ विभावना
३११ हेतुं विनापि कार्य यत्रोक्तं स्याद्विभावना सा तु । विशेषोक्ति:
हेतौ सत्यपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः ॥ ३७॥ १. 'चतुर्विंशतिसंख्यः' इति व्याख्यानुरोधेन 'दृग्युगमितः' इति पाठो भवेत्, स पाठो गणितशास्त्रसंकेतानभिज्ञत्वं सूचयति. दिक्शब्दस्य द्वित्वकाचकत्वाभावाद्दशसमानोऽर्थकत्वाच्च. दृक्शब्दस्य द्विशब्दपर्यायत्वेऽपि 'अङ्कानां वामतो गतिः' इति गणकसमयेन द्विचत्वारिंशत्संख्याबोधकत्वापत्तिः.

Page Navigation
1 ... 430 431 432 433 434 435 436