Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________ 8 काव्यमाला / विषयः / कारिकाः। तद्गुण: परकीयगुणतिरोहितगुणस्य भानं तु तद्गुणः प्रोक्तः / अतद्गुणः अन्यगुणासंबन्धे प्रकृतस्यातद्गुणः प्रोक्तः // 12 // व्याघातः कार्यान्तरहेतुतयान्येनाभिमताद्विरुद्धकार्य चेत् / क्रियते परेण तस्मायाघातोऽयं समाख्यातः // 63 // संसृष्टि: 408 संसृष्टिस्तु परस्परमनपेक्ष्यस्थितिरनेकस्य / अङ्गाङ्गिभावरूपसंकरः ___ एकमपेक्ष्यान्यस्य प्रादुर्भावे तु संकरः प्रोक्तः // 64 // संदेहरूपसंकरः 411 साधकबाधकमानाभावाच्चैकस्य निर्णयाभावे / एकाश्रयानुप्रवेशसंकरः एकपदाच्छब्दार्थालंकृत्योरवगतावन्यः // 6 // रसालंकाराः 416 रसभावतदाभासे रसवत्प्रेय ऊर्जखी / भावशमे तु समाहितमुदयेऽन्योऽप्यस्य शबलत्वे // 66 // आसु खकीयकारिकासु अनुद्दिष्टानां परैरङ्गीकृतानामलंकाराणां खण्डनायास वाय वा खकीयग्रन्थे व्याख्यातानां नामानि निम्नलिखितानि ज्ञेयानिअनुगुणम् ... ... 404 | परिणामः ... ... 160 | लेशः ... ... अल्पम् ... ... 380 पूर्वरूपता ... ... 404 विकखरः ... ... असंभवः ... ... 374 प्रस्तुताङ्कुरः ... 275 विचित्रम् ... आनुकूल्यम् प्रहर्षणम् ... ... 370 वितर्कः ... उन्मीलितम् प्रौढोक्तिः ... ... 284 विशेषः ... उल्लेखः ... ... निमीलितम् . ... 398 मिथ्याध्यवसितिः 283 विषादः निश्चयः ... ... 239 युक्तिः ... ... 358 संभावनम् परिकराङ्कुरः ... 355 ललितम् ... ... 266 हेतुः 414 .320. :: :: :: :: 283 -

Page Navigation
1 ... 434 435 436