Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
पृष्ठे।
२
परिशिष्टम् १॥
अलंकारकौस्तुभमूलकारिकाः । यद्यपि मूलकारिका प्रन्थे स्फुटा एव, तथाप्यस्मद्दोषादक्षरयोजकदोषाद्वा कुत्रचिदशुद्धिः स्थिता जाता वा. तदुद्धाराय मूलकारिकाणामनायासलाभाय च पृथग्मुद्रिताः. विषयः।
कारिकाः । अलंकारोद्देशः
उपमानन्वय उक्तः स्यादुपमेयोपमोत्प्रेक्षा । संदेहरूपकापहृतयः श्लेषः समासोक्तिः ॥ १॥ प्रोक्ता निदर्शनाप्रस्तुतप्रशंसा त्वतिशयोक्तिः । प्रतिवस्तूपमया सह दृष्टान्तो दीपतुल्ययोगित्वे ॥ २ ॥ व्यतिरेकश्चाक्षेपो विभावनाप्यथ विशेषोक्तिः । तदनु यथासंख्यार्थान्तरविन्यासौ विरोधभावोक्ती ॥ ३ ॥ व्याजस्तुतिः सहोक्तिविनोक्तिपरिवृत्तिभाविकान्यपि च । अथ काव्यलिङ्गपर्यायोक्तोदात्ताः समुच्चयस्तद्वत् ॥ ४ ॥ पर्यायोऽप्यनुमानं परिकरकितवोक्तिपरिसंख्याः । कारणमालान्योन्योत्तरसूक्ष्मं सार इत्यसंगत्या ॥ ५ ॥ ससमाधी समविषमावधिकाख्यं प्रत्यनीकमीलितवत् । एकावलिस्मृतिभ्रमप्रतीपसामान्यवान्विशेषश्च ॥ ६ ॥ तदतद्गुणवान्स्यायाघातः सृष्टिसंकरौ चेति ।
कथ्यन्त एकषष्टिविद्वत्प्रवरैरलंकाराः ॥ ७ ॥ उपमानिरूपणम्
तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा । वाचकधर्मसमत्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ॥ ८ ॥ श्रौत्यार्थी सा द्विविधा वाक्ये वृत्तौ च तद्धिते तद्वत् ।
स्यादिवयथादियोगे वैताविवार्थे च सा श्रौती ॥९॥ १. अलंकारोद्देशकारिका इमाः सप्तालंकारमुक्तावल्यां नोपलभ्यन्ते. २. 'वृत्ती वाक्ये च' इत्यलंकारमुक्तावल्यां पाठः. ३. 'वतौ तदर्थेऽपि' मुक्ता ०.

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436