Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३९४
काव्यमाला।
त्यक्तेति। अत्र खगुणसाजात्यं रूपवत्त्वव्याप्यधर्मेण शुक्लत्वादिना बोध्यम् । अन्यथा गुणत्वादिधर्मभिन्नरूपाणां साजात्यं नैव स्यात् । समानस्य भावः सामान्यमिति व्युत्पत्त्या उभयोरेकधर्मवत्ताप्रतिपादनादित्यर्थः ॥ यथा'सितारविन्दप्रचयेषु लीनाः संसक्तफेनेषु च सैकतेषु ।
कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रमुखैर्निनादैः ॥' ___ अत्र कुसुमसैकते हंसानामेकगुणतया अभेदेन भानम् । न च शब्देन हंसानां पृथक्प्रतीतिरस्त्येवेति वाच्यम् । तत्पूर्वकाले अभेदभानस्य निधितया तदभिप्रायेणैवोदाहृतत्वात् । उत्तरकालीनभेदज्ञानेन पूर्वकालीनाभेदज्ञानबाधाभावात् । अत एव
'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गाः सहेलं यदि नापतिष्यन्को वेदयिष्यन्नवचम्पकानि ॥' इत्युदाहृतम् ॥ __ यत्तु-नैतद्युक्तम्, उत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेर्न चमत्कारकत्वम्, किंतूत्तरप्रतीतेरेवेति तयैव व्यपदेशस्य युक्तत्वात्। अन्यथा व्यतिरेकेऽप्युपमाया एवापत्तेरिति ॥ तच्चिन्त्यम् । भेदप्रतीतेवर्णनीयोत्कर्षानाधायकत्वेन तथानापत्तेः तिरस्कारातिरस्कारयोश्चाप्रयोजकत्वात् । अन्यथा विरोधाभासस्याप्युच्छेदापत्तेः । विरोधस्य तत्राप्यप्रविष्टनात् ॥ .. . __ एतेन मीलितसामान्योभयप्रतिद्वन्द्विभूतमुन्मीलितविशेषात्मकं दीक्षितालंकारद्वयं प्रत्याख्यातम् । वर्णनीयोत्कर्षानाधायकत्वेन प्रथमवृत्तिकाभ्यां मीलितसामान्याभ्यामेवान्यथासिद्धेः । भेदज्ञानाभावविशिष्टं यथा'सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् । पणिता न जनारवैरवैदपि गुजन्तमलिं मलीमसम् ॥' 'गन्तुं यदि व्यवसितासि घनान्धकारे
चेलाञ्चलेन तनुमावृणु मुग्धशीले ।

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436