Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 411
________________ अलंकारकौस्तुभः । 'मासिणी पणा ण कवोलाहरप्पहाभिण्णा । उज्जुअ सुरचावणिहा वाहो वाहाचिरं दिट्ठा ॥' अत्र मनखिनीबाष्पपूराणां नयनकपोलाधरप्रभाकरम्बितत्वेन सुखा पसादृश्योन्मेषः । यथा वा 'मौमि हिअअं व पीअं तेण जुआणेण मज्जमाणाए । हाणहलिद्दाकडुअं अणुसोत्तजलं पिअन्तेण ||' अत्र जलरसतिरोधानेन हरिद्वारससंबन्धस्तत्रोक्तः । यथा वा - 'सुहपुच्छिआइ हलिओ मुहपङ्क असुर हिपवणणिव्वविअम् । तह पिअइ पअइकडुअं वि ओसढं जह ण णिट्ठाइ || ' मुखपवनसौरभ्येण औषधकटुत्वतिरस्कारादिसौरभ्यसंबन्धः । यथा वा 'गाढा श्लेषविकीर्णचन्दनरजःपुञ्जप्रसङ्गादियं शय्या संप्रति कोमलाङ्गि कठिनेत्यारोप्य मां वक्ष्य (क्ष) सि । गाढौष्ठग्रह पूर्वमाकुलतया पादाग्रसंदे (दं) शके - नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥' १. ४०३ अत्र शय्यास्पर्शतिरोधानेन चन्दनपरागीयकठिनस्पर्शसंबन्ध उक्तः । अत्र सर्वत्र तिरोधायक गुणस्य तिरोधेयगुणनिष्ठात्यन्ताभावप्रतियोगिगुणत्वव्याप्यजात्यवच्छिन्नत्वमवधेयम् । ***********... | ॥ [ इति च्छाया ।] २. 'मातुलानि हृदयमिव पीतं तेन यूना मज्जन्त्याः । स्नानहरिद्राकटुकमनुस्रोतोजलं पिबता ॥' [ गाथा ० ३।४६ ] ३. 'सुखपृच्छिकाया हालिको मुखपङ्कज सुरभिपवननिर्वापितम् । तथा पिबति प्रकृतिकटुकमप्यौषधं यथा न तिष्ठति ॥' [ गाथा ० ४।१७]

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436