Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
'मासिणी पणा ण कवोलाहरप्पहाभिण्णा । उज्जुअ सुरचावणिहा वाहो वाहाचिरं दिट्ठा ॥'
अत्र मनखिनीबाष्पपूराणां नयनकपोलाधरप्रभाकरम्बितत्वेन सुखा
पसादृश्योन्मेषः ।
यथा वा
'मौमि हिअअं व पीअं तेण जुआणेण मज्जमाणाए । हाणहलिद्दाकडुअं अणुसोत्तजलं पिअन्तेण ||' अत्र जलरसतिरोधानेन हरिद्वारससंबन्धस्तत्रोक्तः ।
यथा वा
-
'सुहपुच्छिआइ हलिओ मुहपङ्क असुर हिपवणणिव्वविअम् । तह पिअइ पअइकडुअं वि ओसढं जह ण णिट्ठाइ || ' मुखपवनसौरभ्येण औषधकटुत्वतिरस्कारादिसौरभ्यसंबन्धः ।
यथा वा
'गाढा श्लेषविकीर्णचन्दनरजःपुञ्जप्रसङ्गादियं
शय्या संप्रति कोमलाङ्गि कठिनेत्यारोप्य मां वक्ष्य (क्ष) सि । गाढौष्ठग्रह पूर्वमाकुलतया पादाग्रसंदे (दं) शके -
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥'
१.
४०३
अत्र शय्यास्पर्शतिरोधानेन चन्दनपरागीयकठिनस्पर्शसंबन्ध उक्तः । अत्र सर्वत्र तिरोधायक गुणस्य तिरोधेयगुणनिष्ठात्यन्ताभावप्रतियोगिगुणत्वव्याप्यजात्यवच्छिन्नत्वमवधेयम् ।
***********... |
॥ [ इति च्छाया ।]
२. 'मातुलानि हृदयमिव पीतं तेन यूना मज्जन्त्याः । स्नानहरिद्राकटुकमनुस्रोतोजलं पिबता ॥' [ गाथा ० ३।४६ ]
३. 'सुखपृच्छिकाया हालिको मुखपङ्कज सुरभिपवननिर्वापितम् ।
तथा पिबति प्रकृतिकटुकमप्यौषधं यथा न तिष्ठति ॥' [ गाथा ० ४।१७]

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436