Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
इति स्फुरितमङ्गके मृगदृशां खतो लीलया तदत्र न मनोदयः (?) कृतपदोप (?) संलक्ष्यते ||'
इत्यादौ 'इदं तारल्यादिकं स्वभावजन्यम्' इति बोधो न त्वयं स्वभाव इत्यादिरूपः । ‘मलयजरस -' इत्यादौ तु इयं चन्द्रिकेत्यादि [ रीति ] गतिरोधायकधावल्यादिकरूपधर्माश्रयविशेष्यक एव बोधो न त्विदं धावल्यं चन्द्रिकीयमित्यादिरूपः । आश्रयत्वं चात्र कारणतारूपं ग्राह्यम् । अतस्तारल्यादीनां स्वभावानाश्रितत्वेऽपि न दोषः । बोधश्वात्र यन्निष्ठज्ञानविषयत्वाभावोऽन्यधर्मस्य प्रतिपाद्यस्तदात्र समवेतो विवक्षितस्तस्यैवालंकारताप्रयोजकचमत्काराधायकत्वात् । न तु प्रतिपादकशब्दजन्य इति उदाहृतेषु तथाविधबोधविरहेऽपि न क्षतिरिति कृतं पल्लवितेन ॥
इति सामान्यम् ।
विशेषं निरूपयति
स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ १ ॥ आधारपदस्य संबन्धिसापेक्षतया स्थितिराधेयस्य । सर्वथैवाधाराभावे कार्यस्यावस्थानासंभवाच्च । आधारपदं प्रसिद्धाधारपुरम् । तथा च । प्रसिद्धमाधारमन्तरेणाप्याधेयस्य सिद्धिर्यत्रोक्ता स एको विशेषः इति पर्यवस्यति ।
यथा
―
'रूअं अच्छी ठिअं फरिसो असु जम्पिअं कण्णे । हिअअं हिअए णिहिअं विओइअं किं त्थ देव्वेण ॥
३९९
अत्र नायिकानिष्ठरूपस्य नायिका आधारः प्रसिद्धः तत्समवायिकारणत्वात् । तां विनापि अक्ष्णोस्तदवस्थानमुक्तम् । तज्जन्योपनीतविषयत्वाभिप्रायेणेत्युपपत्तिः ।
१. ' रूपमक्ष्णोः स्थितं स्पर्शोऽङ्गेषु जल्पितं कर्णे ।
हृदयं हृदये निहितं वियोजित किमत्र दैवेन ॥ [ गाथा० २।३२]

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436