Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३७६
काव्यमाला। ___ अनेन प्रत्यूहो व्यरचि स तथा येन जननी
स्तनादप्यस्माकं निजमपि पयो दुर्लभमभूत् ॥' 'सानन्दमेष मकरन्दमिवारविन्दे विन्देत षट्पदयुवेति शनैरशङ्कि। दैवादकाण्डपरिमुद्रितपुण्डरीककोषादभूदहह निःसरणं पुमर्थः ॥ 'सूचीभिर्बणितं वपुः कवलितं धूलीभिरायुद्देशो ___नीरन्धैः क्रकचोपमैदलपुटैः पक्षद्वयं कीलितम् । पूर्णा एव मनोरथाः किमपरं कल्याणि कल्पायुतं
जीयाः केतकि देहि निर्गमपथं जीवत्वसौ षट्पदः ॥ इदं सर्वमर्थरूपेष्टानवाप्त्युदाहरणम् ॥ अनर्थपरिहाररूपेष्टानवाप्तौ यथा मम'त्वं व्यापारितवान्प्रियान्तरदिशा प्रेमान्तरे लोचने ___ इत्युक्ते वरवर्णिनीं प्रति तथा निहोतुमाकायते । त्वन्नामैव पदव्यधायि वचसाङ्गुष्ठेषु कान्तेन य
स्क्लुप्तोपक्रमकस्य वृश्चिकभिया पातो भुजङ्गानने ॥' अत्र नायिकान्तरदर्शनरूपानर्थपरिहारार्थवचनप्रपञ्चेन न केवलतदभावमात्रं किं तु गोत्रस्खलनमपि । इदं च सर्वं स्वनिष्ठेष्टानवाप्तौ उदाहरणम् । परनिष्ठे तु यथा'यः कल्पितः कुचतटे विरहातुरायाः
शैत्याय सान्द्रतरचन्दनपक्कलेपः। अन्तः स तापमधिकं जनयंस्तदासी
दापाकबाह्यघनकर्दमलेपकक्षाम् ॥' अत्र नायिकाशैत्याय कल्पितेन चन्दनलेपेन तापशान्त्यभावस्तापोत्कर्षश्च ।
'पकोद्भवत्वपरिवादभयान्मृगाक्ष्या ___ जातं सरोजयुगलं कुचवेषधारि । शक्यं न धातृविहितं परिहर्तुमस्य
भूयोऽपि येन धनचन्दनपङ्कयोगः ॥'

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436