Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३८०
काव्यमाला |
यत्तु
'atra कचिदाश्रिता प्रविततं पातालमत्र कचि - त्क्वाप्यत्रैव धराधराजलधराधारावधिर्वर्तते । एतत्स्फीतमहो नभः कियदिदं यस्यैभिरङ्काश्रितैर्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इति सर्वस्वकारोदाहरणमयुक्तम् । गगनस्य परममहत्परिमाणताया वास्तवत्त्वेन कविप्रतिभानुल्लिखितत्वादिति तन्न । वृत्तिनियामकसंबन्धेनाकाशस्य पर्वतादीनामुक्तानामाश्रयतायाः कविनैव कल्पितत्वात् । आधिक्यांशावच्छेदेनैव तत्कल्पितत्वस्य चाप्रयोजकत्वात् ॥
यत्तु—
'अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता । मणिमालोर्निका तेsय करे जपवटायते ॥ '
"
अत्राङ्गुलीयकस्य सूक्ष्मपरिमाणत्वेऽपि तदपेक्षया करस्य सूक्ष्मत्वं वर्णित - मित्यल्पाख्य मलंकारान्तरमिति, तच्चिन्त्यम् । आधारापेक्षया आधेयस्य महत्त्वकल्पनरूपाधिक्यभेद एव पर्यवसानात् ॥
ईत्यधिकम् ।
प्रत्यनीकं निरूपयतिआत्मापकारजनकप्रत्यपकारासमर्थेन ।
तत्संबन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ १ ॥ यत्र साक्षात्स्वविपक्षं विजेतुमशक्तेन विपक्षसंबन्धिनोऽपकारः कथ्यते तत्प्रत्यनीकम् || संबन्धित्त्वं च द्वेधा । साक्षात्परम्परया च ॥
आद्यं यथा मम -
'यस्य व्यधायि जनकेन पुरास्य दाहो
भाक्षणे निवसता पुरसूदनस्य । तस्य त्वदीयहृदये वसता स्मरेण
१. ' इति सूक्ष्मम् ।' ख.
धूमस्य रोमतिलकेति कृतो ग्रहः किम् ॥'

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436