________________
३८०
काव्यमाला |
यत्तु
'atra कचिदाश्रिता प्रविततं पातालमत्र कचि - त्क्वाप्यत्रैव धराधराजलधराधारावधिर्वर्तते । एतत्स्फीतमहो नभः कियदिदं यस्यैभिरङ्काश्रितैर्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इति सर्वस्वकारोदाहरणमयुक्तम् । गगनस्य परममहत्परिमाणताया वास्तवत्त्वेन कविप्रतिभानुल्लिखितत्वादिति तन्न । वृत्तिनियामकसंबन्धेनाकाशस्य पर्वतादीनामुक्तानामाश्रयतायाः कविनैव कल्पितत्वात् । आधिक्यांशावच्छेदेनैव तत्कल्पितत्वस्य चाप्रयोजकत्वात् ॥
यत्तु—
'अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता । मणिमालोर्निका तेsय करे जपवटायते ॥ '
"
अत्राङ्गुलीयकस्य सूक्ष्मपरिमाणत्वेऽपि तदपेक्षया करस्य सूक्ष्मत्वं वर्णित - मित्यल्पाख्य मलंकारान्तरमिति, तच्चिन्त्यम् । आधारापेक्षया आधेयस्य महत्त्वकल्पनरूपाधिक्यभेद एव पर्यवसानात् ॥
ईत्यधिकम् ।
प्रत्यनीकं निरूपयतिआत्मापकारजनकप्रत्यपकारासमर्थेन ।
तत्संबन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ १ ॥ यत्र साक्षात्स्वविपक्षं विजेतुमशक्तेन विपक्षसंबन्धिनोऽपकारः कथ्यते तत्प्रत्यनीकम् || संबन्धित्त्वं च द्वेधा । साक्षात्परम्परया च ॥
आद्यं यथा मम -
'यस्य व्यधायि जनकेन पुरास्य दाहो
भाक्षणे निवसता पुरसूदनस्य । तस्य त्वदीयहृदये वसता स्मरेण
१. ' इति सूक्ष्मम् ।' ख.
धूमस्य रोमतिलकेति कृतो ग्रहः किम् ॥'