SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः। ३७९ क्रियाविरोधे यथा- 'अमअम विअ हिअअं हत्था तल्हाहरासअल्हाणं । चन्दमुहकत्थणिवसइ अमित्तउहणो तुह वआवो ॥' . अत्र हस्तस्य राजजनकत्वं तस्य प्रतापजनकत्वम् । हस्तप्रतापनिष्ठतृष्णाहरणदहनक्रिययोर्विरोध इति दिकू ॥ इति विषमः । अधिकं निरूपयति आधारस्याधेयादाधेयस्यापि वाधारात् । यदि वर्ण्यते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ यत्राधेयापेक्षया न्यूनपरिमाणस्याप्याधारस्य महत्तया वर्णनम्, यत्र चाधारापेक्षयाल्पस्याधेयस्य महत्तया वर्णनम्, तद्विविधमलंकारः। आधाराधेययोः परस्परापेक्षोत्कर्षोक्तेः । एवं चाश्रयत्वनिरूप्यत्वान्यतरसंबन्धेनोत्कर्षवदाधारकत्वं तेनैव संबन्धेन द्वन्द्वाधेयकत्वम् । एवमपकर्षनिवेशेनापि लक्षणचतुष्टयं पर्यवस्यति । प्रथमं यथा'अङ्के विदर्भेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः । यथा पयोराशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥' अत्र जनसमाजापेक्षया कुण्डिनपुरस्य महत्त्ववर्णनम् । द्वितीयं यथा 'आस्ते दामोदरीयामियमुदरदरी यावलम्ब्य त्रिलोकी ___ संमातुं शक्तिमन्ति प्रथमभरवशादत्र नैतद्यशांसि । तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म च्छद्मापन्नानि तत्र द्विपदशनसनाभीनि नाभीपथेन ।' अत्र त्रैलोक्याधारतया महतोऽपि भगवदुदराद्यशसां महत्त्वमुक्तम् ॥ १. ................ .................................................॥ [इति च्छाया।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy