Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३८२
काव्यमाला ।
तत्कण्ठकाण्डपरिवर्तनकारणस्य मन्येऽस्य तेन वितनोति रुजं स उग्राम् ॥'
अत्र संरक्षणराहुसंबन्धवता चन्द्रेण खसंबन्धिराहुप्रतिपक्षकृष्णापकारः । अत्र प्रतिपक्षसाक्षात्संबन्धिन इति विशेषः ।
अत्र वदन्ति — हेतूत्प्रेक्षात इदमलंकारान्तरमयुक्तम् । सर्वत्र हेतुहेतुमद्भावप्रतीतेः । न चात्र हेतुनिश्चयः, उत्प्रेक्षायां तु संदेहमात्रमिति भेद इति वाच्यम् । व्यङ्गयहेतुत्प्रेक्षायामिवाद्यभावेन संभावनाविरहेण निश्चयसंभवेन तदुच्छेदापत्तेः । न चात्र प्रतिपक्षगतबलवत्त्वस्वगत दुर्बलत्वप्रतीत्या भेद इति वाच्यम् । तथापि हेतूत्प्रेक्षाविशेषत्वस्यैव संभवेन तदतिरिक्तस्वानौचित्यात् । पृथिवीभृतैव वैलक्षण्येन पटस्य पृथिव्यतिरिक्तत्वाभावात् इति ॥ तच्चिन्त्यम् । उत्प्रेक्षाविनिर्मुक्तविषयस्य दर्शितत्वादत्र तादृशहेतुनि - र्णयोदयाच्च । न चोत्प्रेक्षाविलयप्रसङ्गः । न हि इवादिशब्दाभावौ हेत्वनिर्णय प्रयोजकत्वेनाभिमतौ येोक्तदोषापत्तिः स्यात् । किं त्वत्र किंचिन्निष्ठकार्यताप्रतियोगिकं यत्कारणमुत्प्रेक्ष्यं तन्निष्ठकार्यतानिरूपितकारणस्याप्यभिधानेन पूर्वकारणनिर्णयः उत्प्रेक्षायां च तदभावान्न तन्निर्णय इति वैषम्यं स्फुटमेव ॥ नन्वेवम्—
'उन्मेषं यो मम न सहते जातिवैरी निशायामिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा - लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥'
इत्यत्रापि पद्मलक्ष्म्याश्चरणसंबन्धजनकत्वाभिमतहर्षस्यापि पद्मवैरिचन्द्रदर्पोपशमनरूपं कारणमुक्तमिति हेतुनिर्णयप्रसङ्ग इति चेत् ॥ मैवम् । तत्र हेतुनिर्णयसामग्र्यां सत्यामपि संभावनार्थकपदसमभिव्याहारेण तदनुदयात् । न चैवं तत्र मन्ये इति पदपरित्यागे व्ययोत्प्रेक्षानुपपत्तिः त्वद्रीत्या तत्र हेतुनिर्णयापत्तेः । एवं — 'हृत्तस्य - ' इत्युदाहृते ।

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436