________________
३७६
काव्यमाला। ___ अनेन प्रत्यूहो व्यरचि स तथा येन जननी
स्तनादप्यस्माकं निजमपि पयो दुर्लभमभूत् ॥' 'सानन्दमेष मकरन्दमिवारविन्दे विन्देत षट्पदयुवेति शनैरशङ्कि। दैवादकाण्डपरिमुद्रितपुण्डरीककोषादभूदहह निःसरणं पुमर्थः ॥ 'सूचीभिर्बणितं वपुः कवलितं धूलीभिरायुद्देशो ___नीरन्धैः क्रकचोपमैदलपुटैः पक्षद्वयं कीलितम् । पूर्णा एव मनोरथाः किमपरं कल्याणि कल्पायुतं
जीयाः केतकि देहि निर्गमपथं जीवत्वसौ षट्पदः ॥ इदं सर्वमर्थरूपेष्टानवाप्त्युदाहरणम् ॥ अनर्थपरिहाररूपेष्टानवाप्तौ यथा मम'त्वं व्यापारितवान्प्रियान्तरदिशा प्रेमान्तरे लोचने ___ इत्युक्ते वरवर्णिनीं प्रति तथा निहोतुमाकायते । त्वन्नामैव पदव्यधायि वचसाङ्गुष्ठेषु कान्तेन य
स्क्लुप्तोपक्रमकस्य वृश्चिकभिया पातो भुजङ्गानने ॥' अत्र नायिकान्तरदर्शनरूपानर्थपरिहारार्थवचनप्रपञ्चेन न केवलतदभावमात्रं किं तु गोत्रस्खलनमपि । इदं च सर्वं स्वनिष्ठेष्टानवाप्तौ उदाहरणम् । परनिष्ठे तु यथा'यः कल्पितः कुचतटे विरहातुरायाः
शैत्याय सान्द्रतरचन्दनपक्कलेपः। अन्तः स तापमधिकं जनयंस्तदासी
दापाकबाह्यघनकर्दमलेपकक्षाम् ॥' अत्र नायिकाशैत्याय कल्पितेन चन्दनलेपेन तापशान्त्यभावस्तापोत्कर्षश्च ।
'पकोद्भवत्वपरिवादभयान्मृगाक्ष्या ___ जातं सरोजयुगलं कुचवेषधारि । शक्यं न धातृविहितं परिहर्तुमस्य
भूयोऽपि येन धनचन्दनपङ्कयोगः ॥'