Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 383
________________ अलंकारकौस्तुभः । ३७५ 'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीताश्रुतिवल करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥' इत्यत्रापि तथैव ॥ एतेन 'अरण्यानी केयं धृतकनकसूत्रः क्व स मृगः ___ व मुक्ताहारोऽयं क च स पतगः केयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क च वयं __ खमाकूतं धाता किमपि निभृतं पल्लवयति ॥' इत्यलंकारसर्वस्वकारोदाहरणमपि प्रत्युक्तमिति, तदसत् । तत्राप्यनुपपत्तेः कविप्रतिमाधीनत्वात् । शुक्तिमुक्तयोः संबन्धानुपपत्तेर्लोकप्रसिद्धिविरहात् । प्रत्युत तत्संबन्धस्यैव प्रसिद्धत्वात् । एवमुत्तरत्राप्यवधेयम् ॥ यत्रेष्टार्थानवाप्तिसहितानिष्टलाभः स द्वितीयः । यथा'कन्या तस्य वधाय या विषमयी गूढप्रयुक्ता मया दैवात्पर्वतकस्तया विनिहतो यस्तस्य राज्यार्धभाक् । ये शस्त्रेषु विषेषु च प्रणिहितास्तैरेव ते घातिता मौर्यस्यैव फलन्ति पश्य विविधश्रेयांसि मे नीतयः॥ अत्र चन्द्रगुप्तवधार्थ राक्षसेन कृतैरुपायैर्न केवलं तद्वधाभावमात्रं किं तु पर्वतकादिवधरूपानिष्टमपि ॥ यथा वा'अयं दुग्धाम्भोधेः पतिरिति गवां पालक इति श्रितोऽस्माभिर्दुग्धोपनयनधिया गोपतनयः । १. 'दशवदननीता कररदैः परीता रक्षोभिः श्रयति कृपणां कामपि दशाम् ।' ख. २. 'कल्पितत्वात् ख.

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436