Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 378
________________ ३७० काव्यमाला | अत्र मानापनोदार्थं प्रणते पत्यौ तदभावेऽपि तत्पृष्ठे पुत्रसमारोहणरूपविलक्षणचेष्टाहासगम्यो मानत्यागः ॥ क्वचिदनारब्ध एव यथा 'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टचैतदुदीर्ण घनगर्जितम् ॥' सौकर्यमत्र तद्धर्मावच्छिन्नोद्देश्य कप्रवृत्तिविषयहेत्वतिरिक्तहेतुना कार्योपकाराधानम्, उपकारश्च तदुपयुक्तकिंचित्सहकारिसकलसहकारिसमवधानसजातीयान्तरसंवलितत्वादिसाधारणः । कारणबाहुल्यस्य वाविवक्षितत्वादत्र समुच्चयभे(याद्धे )दः कार्यस्य प्रवृत्तिविषयत्वस्य फलतो लाभात् काव्यलिङ्गात् । तृतीयोपकारो यथा ― 'चातकस्त्रिचतुरः पयःकणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ अत्राल्पजलप्रार्थनायामपि जलनिष्ठौदार्येण प्रभूतजलसिद्धिः ॥ एतेन प्रहर्षणमलंकारान्तरमपास्तम् । एवं हि तत् । साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् । तत्रिविधम् । अकस्मादभीप्सि - तार्थस्य लाभे, तत्सिद्ध्यर्थे यत्ते क्रियमाणे ततोऽप्यधिकवस्तुनो लाभे, उपायार्थप्रवृत्त्या फललाभे च । क्रमणोदाहरणानि - 'तिरस्कृतो रोषवशात्परिष्वजन्मियो मृगाक्ष्या शयितः पराङ्मुखः । किं मूर्च्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे ॥' 'केली मन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः सुप्तायाः पुरतः सरोरुहदृशः संवीजनं कुर्वतः । जानत्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यवधार्य वक्षसि तया पाणिर्ममाधीयत ।' १. 'चतुरान्पयः' इति भवेत्. २. 'सरुषः' ख.

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436