Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३६६
काव्यमाला। इति तात्पर्योदाहरणेऽप्युत्तरोत्तरोत्कर्षानुभवाद्विशेषश्चिन्त्यः । अयं चालंकारो वेदेऽपि दृश्यते । तथा च कठवल्लीषु पठ्यते
'इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिरात्मा बुद्धेर्महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥'
__इति सारः।
असंगतिं निरूपयति
हेतुव्यधिकरणं स्यात्कार्य चेत्सा त्वसंगतिः प्रोक्ता । इह खलु कार्यकारणभावोऽसमानाधिकरणयोरेव धर्मिणोः प्रसिद्धः । कार्यतावच्छेदकसंबन्धेन कार्याधिकरणयोर्वर्तमानस्य कारणतावच्छेदकसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगितानवच्छेदको यो धर्मस्तद्वत्त्वस्य कारणपदार्थत्वात् । पदार्थान्तरत्वमतेऽपि तत्रैव तत्कल्पनात् । न च कारणं विना कार्यानुपपत्तिः । समानाधिकरणकारणान्तराक्षेपेण विरोधसमाधानात् ॥ यथा'जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा
निःपीतं भवता मधु प्रविततं व्याघूर्णितं मे मनः । भ्राम्यद्भुङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं
पञ्चेषुः पुनरेष मामपदयं क्रूरैः शरैः कृन्तति ॥' यथा श्रीरुद्रचन्द्रदेवानाम्'दोलाखेलनमातनोति भवती दृष्ट्वा स दोलायते
वासस्त्वत्कुचयोनिविन्दति पदं क्षोभं स वा विन्दति । व्रीडावेगपरिश्रमो भवति ते दृष्ट्वा स खेदं गत
स्त्वं भूयो विरतासि मैव स पुनः किं वा विधेयं वद ॥' १. 'चेत्कार्य स्यात्' इत्यलंकारमुक्तावल्यां पाठः.

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436