________________
३६६
काव्यमाला। इति तात्पर्योदाहरणेऽप्युत्तरोत्तरोत्कर्षानुभवाद्विशेषश्चिन्त्यः । अयं चालंकारो वेदेऽपि दृश्यते । तथा च कठवल्लीषु पठ्यते
'इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिरात्मा बुद्धेर्महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥'
__इति सारः।
असंगतिं निरूपयति
हेतुव्यधिकरणं स्यात्कार्य चेत्सा त्वसंगतिः प्रोक्ता । इह खलु कार्यकारणभावोऽसमानाधिकरणयोरेव धर्मिणोः प्रसिद्धः । कार्यतावच्छेदकसंबन्धेन कार्याधिकरणयोर्वर्तमानस्य कारणतावच्छेदकसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगितानवच्छेदको यो धर्मस्तद्वत्त्वस्य कारणपदार्थत्वात् । पदार्थान्तरत्वमतेऽपि तत्रैव तत्कल्पनात् । न च कारणं विना कार्यानुपपत्तिः । समानाधिकरणकारणान्तराक्षेपेण विरोधसमाधानात् ॥ यथा'जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा
निःपीतं भवता मधु प्रविततं व्याघूर्णितं मे मनः । भ्राम्यद्भुङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं
पञ्चेषुः पुनरेष मामपदयं क्रूरैः शरैः कृन्तति ॥' यथा श्रीरुद्रचन्द्रदेवानाम्'दोलाखेलनमातनोति भवती दृष्ट्वा स दोलायते
वासस्त्वत्कुचयोनिविन्दति पदं क्षोभं स वा विन्दति । व्रीडावेगपरिश्रमो भवति ते दृष्ट्वा स खेदं गत
स्त्वं भूयो विरतासि मैव स पुनः किं वा विधेयं वद ॥' १. 'चेत्कार्य स्यात्' इत्यलंकारमुक्तावल्यां पाठः.