Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २ प्रास्ताविककथनम् ___ मूलम्-तेणं कालेणं तेणं समएणं समणरस भगवओ महावीरस्स जेटे अंतेवासी इंदभूई णामे अणगारे गोत्तमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे जाव एवं वयासी । सू० २॥ ___ छाया-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूतिनामा अनगारः गौतमो गोत्रेण सप्तोत्सेधः समचतुरस्रसंस्थानसंस्थितः वज्रऋषभनाराचसंहननः, यावदेवमवादीत् ।। सू० २॥ ____टीका-'तेणं कालेणं तेणं समएणं' सप्तम्यर्थे तृतीया--तस्मिन् काले तस्मिन् समयेभगवतो महावीरस्य मुखात् उच्चरितधर्मोपदेशश्रवणानन्तरं परिषदा सह जितशत्रोः राज्ञः प्रतिनिवृत्यनन्तरे समये इत्यर्थः 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेठे अंतेवासी इंदभूई णामे अणगारे' ज्येष्ठः-प्रथमः अन्तेवासी-शिष्यः इन्द्रभूतिनामा-तन्नामधेयः, अनगारः, न विद्यते अगारं-गृहं यस्य सोऽनगार:-गृहत्यागी 'गोत्तमे गोत्तेणं' गौतमो गोत्रेण-गौतमगोत्रोत्पन्नः-गौतमाख्य गोत्रसमन्वित इत्यर्थः, तथाचायं व्यङ्गः कुब्जः खञ्जः नाकालिकोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यासूत्र में कथित प्रकार का वर्णन समझ लेवें अर्थात् धर्मोपदेश को यथा प्रकार सुनकर परिषद के साथ अपने आवास में लोट गया ॥सू० १॥ ___टीकार्थ-(तेणं कालेणं तेणं समएणं) यहां पर सप्तमी के अर्थ में तृतीया विभक्ति हुई है-माने उस काल उस समय में अर्थात् भगवान के द्वारा कहे हुवे धर्मोपदेश को सुनने के बाद परिषद् के साथ जितशत्रु राजा के जाने के बाद के समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के (जेट्टे अंतेवासी इंदभूई णामे अणगारे) ज्येष्ठ-प्रथम शिष्य इन्द्रभूति नाम का अणगार (गोत्तमे गोत्तणं) गौतम गोत्र में जन्मे हुवे कदाच यह लुला, लंगडा कुबडा देह परिमाण की अपेक्षा से न्यूनाधिक शरीर धारी हो सकता है इस પાછો ગયો. અહીંયાં યાવત્ શબ્દથી ઔપપાતિક સૂત્રમાં કહેલ સઘળું આ વિષયનું વર્ણન અહીંયાં સમજી લેવું. અર્થાત્ ધર્મોપદેશને સારી રીતે સાંભળીને પરિષદની સાથે રાજા પોતાના મહેલમાં ગયે સૂગ ૧
___ :-(तेण कालेणं तेणं समएणं) सही या सप्तभाना अभी तृतीया विति થયેલ છે એટલે કે એ કાળે અને એ સમયે અર્થાત્ ભગવાને કહેલ ધર્મોપદેશને સાંભળ્યા ५छी परिवहनी साथै शत्रु ना य॥ ५छीना समयमा (समणस भगवओ महावीरस्स) श्रम सावान् महावीर स्वामीन (जेटे अंतेवासी इंदभूई णामे अणगारे) ज्येष्ठ अर्थात् प्रथम याने भुज्य शिष्य मेवा रेनु नाम इन्द्रभूति तु तथा (गोयमगोत्तेण) गौतम ગોત્રમાં જેમને જન્મ હતો તેવા કદાચ તેઓ લુલા, લંગડા, કુબડા, તથા ન્યૂનાધિક દેહ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧