Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 01 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________
तृतीय प्रतिपत्ति :उष्णवेदना का स्वरूप]
[२४७
वह रौद्रध्यान और क्रूर परिणामों से मरकर सप्तम पृथ्वी के अप्रतिष्ठान नरकावास में उत्पन्न हुआ।
उक्त पंच महापुरुष और ऐसे ही अन्य अत्यन्त क्रूरकर्मा प्राणी सर्वोत्कृष्ट पाप कर्म का उपार्जन करके वहाँ उत्पन्न हुए और अशुभ वर्ण-गंध-स्पर्शादिक की उज्ज्वल, विपुल और दुःसह्य वेदना को भोग रहे हैं। उष्णवेदना का स्वरूप
८९. [५] उसिणवेदणिज्जेसु णं भंते ! णरएसु णेरइया केरिसयं उसिणवेयणं पच्चणुब्भवमाणा विहरंति ?
गोयमा ! से जहानामए कम्मारदारए सिया तरुणे बलवं जुगवं अप्पायंके थिरग्गहत्थे दढपाणिपादपास पिटुंतरोरु [ संघाय ] परिणए लंघण-पवण-जवण-वग्गण-पमद्दणसमत्थे तलजमलजुयल (फलिहणिभ) बाहू घणणिचियवलियवट्टखंधे, चम्मेलुगदुहणमुट्ठियसमाहयणिचितगत्तगत्ते उरस्स बल समण्णागए छेए दक्खे पटे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय कोट्टिय कोट्टिय उब्भिंदिय उब्भिंदिय चुण्णिय चुण्णिय जाव एगाहं वा दुयाहं या तियाहं वा उक्कोसेणं अद्धमासं संहणेज्जा, से णं तं सीतं सीतीभूतं अओमएणं संदंसएणं गहाय असब्भावपट्ठवणाए उसिणवेदणिज्जेसु णरएसु पक्खिवेज्जा, से णं तं उम्मिसिय णिमिसियंतरेण पुणरवि पच्चुद्धरिस्सामित्तिकट्ट पविरायमेव पासेज्जा, पविलीणमेव पासेज्जा, पविद्धत्थमेव पासेज्जा णो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चद्धरित्तए।
__ से जहावा मत्तमातंगे दिवे कुंजरे सट्ठिहायणे पढमसरयकालसमयंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलंते एक्कं महं पुक्खरिणिं पासेज्जा चाउक्कोणं समतीरं अणुपुव्वसुजायवप्पगंभीरशीतलजलं संछण्णपत्तंभिसमुणालं बहुउप्पलकुमुदणलिण-सुभग-सोगंधिय-पुंडरीय-महपुंडरीय-सयपत्तसहस्सयपत्त-केसर फुल्लोवचियं छप्पयपरिभुज्जमाणकमलंअच्छविमलसलिलपुण्णं परिहत्थभमंत मच्छ कच्छभं अणेगसउणिगणमिहुणय विरइय सदुन्नइयमहुरसरनाइयं तं पासइ, तं पासित्ता तं
ओगाहइ, ओगाहित्ता सेणंतत्थ उण्हपि पविणेज्जा तिण्हंपि पविणेज्जा ख़हंपिपविणिजा जरंपि पविणेज्जा दाहं पि पविणेज्जा णिहाएज्ज वा पयलाएज्ज वा सई वा रइं वा धिई वा मतिं वा उवलभेज्जा, सीए सीयभूए संकममाणे संकममाणे सायासोक्खबहुले यावि विहरिज्जा, एवामेव गोयमा ! असब्भावपट्ठवणाए उसिणवेयणिज्जेहिंतो णरएहितोणेरइए उव्वट्ठिए समाणे जाइंइमाइं मणुस्सलोयंसि भवंति गोलियालिंछाणि वा सेंडियालिंछाणिवा भिंडियालिंछाणि वा अयागराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रूप्यागराणि वा सुवन्नागराणि वा हिरण्णागराणि वा कुंभारागणीइ वा मुसागणी वा इट्टयागणी वा कर्वल्लुयागणी वा लोहारंबरीसे इवा हंडियलित्थाणि वा सोंडियलित्थाणि वा णलागणी इवा तिलागणी वा तुसागणी ति वा तत्ताइंसमज्जोईभूयाइं फुल्लाकिंसुय-समाणाई उक्कासहस्साई विणिम्मुयमाणाइजालासहस्साई