Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 01 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti

View full book text
Previous | Next

Page 468
________________ तृतीय प्रतिपत्ति: विजयदेव का उपपात और उसका अभिषेक ] १४२. [२] तए णं तस्स विजयदेवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे वाणमंतरा देवा य देवीओ य अप्पेगड्या उप्पलहत्थगया जाव (सयसहस्सपत्त ) हत्थगया विजयं देवं पिट्ठओ पिट्ठओ अणुगच्छंति । तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा य देवीओ य कलसहत्थगया जाव धूवकडुच्छयहत्थगया विजयं देवं पिट्ठओ पिट्ठओ अणुगच्छंति । [४१९ तए णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहिं य बहूहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्डीए सव्वज्जुईए जाव णिग्घोसणादियरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ, उवागच्छित्ता सिद्धायतणं अणुप्पयाहिणीकरेमाणे करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव देवच्छंदए तेणेव उवागच्छइ, उवागच्छित्ता आलोए जिणपडिमाणं पणामं करेइ, करित्ता लोमहत्थगं गेण्हति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएणं पमज्जति, पमज्जित्ता सुरभिणा गंधोदएणं ण्हाणेइ ण्हाणित्ता दिव्वाए सुरभिगंधकासाइएणं गायाइं लूहेइ, लूहित्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ, अणुलिंपित्ता जिणपडिमाणं अहयाइं सेयाइं दिव्वाइं देवदूसजुयलाई णियंसेइ, णियंसित्ता अग्गेहिं वरेहिं ये गंधेहि य मल्लेहि य अच्चेइ, अच्चित्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेइ, करित्ता आसत्तोसत्त - विउल - वट्टवग्घारियमल्ल-दामकलावंकरेड़, करित्ता अच्छेहिं सण्हेहिं ( सेएहिं ) रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरओ अट्ठट्ठमंगल आलिहति सोत्थिय सिखिच्छ जाव दप्पणा, आलिहित्ता कयग्गाहगहियकरतलपब्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फ पुंजोवयारकलियं करेइ, करेत्ता चंदप्पभवइरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्क धूवगंधुत्तमाणुविद्धं धूमवहिं विणिमयंत वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेणं धूवं दाऊण सत्तट्ठपयाइं ओसरइ ओसरित्ता जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ, संथुणित्ता वामं जाणं अंचेइ, अंचित्ता दाहिणं जाणुं धरणितलंसि णिवावेइ तिक्खुत्तो मुद्धाणं धरणियसि मेई, मित्ता ईसिं पच्चण्णमइ, पच्चुण्णमित्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरइ, पडिसाहरित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी - 'णमोत्थु णं अरिहंताणं भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्ताणं' तिकट्टु वंदति णमंसइ, वंदित्ता णमंसित्ता जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छइँ, उवागच्छित्ता दिव्वाए उदगधाराए अब्भुक्खड़, अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहइ, आलिहित्ता चच्चए दलयइ, चच्चए दलइत्ता कयग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेइ, करित्ता धूवं दलयइ, दलइत्ता जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थयं गेण्हइ, गेण्हित्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ, पमज्जित्ता बहुमज्झदेसभा सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपइ, अणुलिंपित्ता चच्चइ दलयइ, दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेइ, करित्ता आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498