Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 01 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti

View full book text
Previous | Next

Page 452
________________ तृतीय प्रतिपत्ति: उपपातादिसभा-वर्णन] जोयणाई आयामेणं छ जोयणाई सक्कोसाइं विक्खंभेणं दस जोयणाइं उव्वेहेणं अच्छे सण्हे वण्णओ जहेव णंदाणं पुक्खरिणीणं जाव तोरण वण्णओ । [४०३ तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्थ णं एग महं अभिसेयसभा पण्णत्ता जहा सभा सुहम्मा तं चेव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए तहेव । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पण्णत्ता, जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमया अच्छा। तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे सीहासणे पण्णत्ते सीहासणवण्णओ अपरिवारो । तत्थ णं विजयदेवस्स सुबहु अभिसेक्के भंडे सण्णिक्खित्ते चिट्ठति । अभिसेयसभाए उप्पिं अट्ठट्ठमंगलगा जाव उत्तिमागारा सोलसविधेहिं रयणेहिं उवसोहिए । तीसे णं अभिसेयसहाए उत्तरपुरत्थिमेणं एत्थ णं एगा महं अलंकारियसभा वत्तव्वया भाणियव्वा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं अपरिवारं । तत्थ णं विजयदेवस्स सुबहु अलंकारिए भंडे सन्निक्खित्ते चिट्ठइ । अलंकारियसभाए उप्पिं अट्टमंगलगा झया जाव छत्ताइछत्ता उत्तमगारा० । तीसे णं अलंकारियसहाए उत्तरपुरत्थिमेणं एत्थ णं एगा महं ववसायसभा पण्णत्ता । अभिसेयसभावत्तव्वया जाव सीहासणं अपरिवारं । तत्थ णं विजयस्स देवस्स एगं महं पोत्थयरयणं सन्निक्खित्ते चिट्ठ । तस्स णं पोत्थयरयणस्स अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा - रिट्ठामईओ कंबियाओ रययामयाइं पत्तकाइं रिट्ठामयाई अक्खराइं ' तवणिज्जमए दोरे णाणामणिमए गंठी, वेरुलियए लिप्पासणे तवणिज्जमई संकला रिट्ठमए छादने रिट्ठामई मसी वइरामई लेहणी, धम्मिए सत्थे। ववसायसभाए णं उप्पिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता उत्तिमागारेति । .ती से णं ववसायसभाए ? उत्तरपुरत्थिमेणं एगे महं बलिपेढे पण्णत्ते दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वरयणामए अच्छे जाव पडिरूवे । तस्स णं बलिपेढस्स उत्तरपुरत्थिमेणं एत्थ णं एगा मह णंदापुक्खरणी पण्णत्ता जं चेव माणं हरयस्स तं चैव सव्वं । [१४०] उस सिद्धायतन के उत्तरपूर्व दिशा ( ईशानकोण) में एक बड़ी उपपातसभा कही गई है। सुधर्मासभा की तरह गोमाणसी पर्यन्त सब वर्णन यहाँ भी कर लेना चाहिए। उपपातसभा में भी द्वार, मुखमण्डप आदि सब वर्णन, भूमिभाग, यावत् मणियों का स्पर्श आदि कह लेना चाहिए। (यहाँ सुधर्मासभा की वक्तव्यता भूमिभाग और मणियों के स्पर्शपर्यन्त कहनी चाहिए ।) १. अंकमयाई पत्ताई इति पाठान्तरम् । 'अंकमयाई पत्ताइं रिट्ठामयाई अक्खराई, अयं पाठः वइरामई लेहमी' – इत्यस्यानन्तरं वृत्तौ व्याख्यातः । २. 'उववाय सभाए' इति वृत्तौ पाठः । ३. अत्र प्रथमं जीर्णपुस्तके नन्दापुष्करीणीविवेचनं वर्तते पश्चात् वलिपीठस्य परं च टीकायां प्रथमं बलिपीठस्य पश्चात् नंदायाः ।

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498