Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुत्तत्ताए उवबण्णे, तते णं तीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उजला जाव जलंता, जप्पभितिं च णं मियापुत्ते दारए भियाए देवीए कुच्छिंसि गब्भत्ताए उववणे तप्पभितिं च णं मियादेवी विजयस्स खत्तियस्स अणिहा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अण्णया कयाई पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए इमे एथारूवे अझस्थिते जाव समुप्पण्णे एवं खलु अहं विजयस्स खत्तियस्स पुब्बिं इठ्ठा घे(थे)जा वेसासिया अणुमया आसी जप्पभितिं च णं मम इमे गब्भे कुच्छिसि गब्भत्ताए उक्ने तप्पभितिं च णं विजयस्स अहं अणिवा जाव अभणामा जाया यावि होत्था, नेच्छति णं विजए खत्तिए मम नामं वा गोत्तं वा गिण्हित्तते, किमंग पुण दंसणं वा परिभोगं वा? तं सेयं खलु ममं एवं गब्बे बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा०, एवं संपेहेति त्ता बहूणि खाराणि य तूवराणि य गब्भसाडणाणि य खायमाणी य पीयमाणी य इच्छति तं गब्ध साडित्तए वा०, नो चेव णं से गन्भे सडइ वा०, तते णं सा मियादेवी जाहे नो संचाएति तं गब्धं साडित्तए वा० ताहे संता तंता परितंता अकामिया असयंवसा तं गब्भं दुहंदुहेणं परिवहति, तस्स णं दारगस्स गब्भगयस्स चेव अहणालीओ अब्भंतरप्पवहाओ, अट्ठ नालीओ बाहिरप्पवहाओ अट्ठ पूयप्पवहाओ अट्ठ सोणियप्पवहाओ दुवे २ कण्णंतरेसु दुवे २ अच्छितरेसु दुवे २ नवंतरेसु दुवे २ धमणिअंतरेसु अभिक्खणं २ पूयं च सोणियं च परिस्सवमाणीओ २ चेव चिटुंति, तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए नामं वाही पाउब्भूते जे णं से दारए आहारेति ॥ ॥ श्री विपाकदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82