Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्ता लोमहत्थं परामुसति ता उंबरदत्तं जक्खं लोमहत्वएणं पमज्जति ता दगधाराए अब्भुक्खेति त्ता पम्हल० गायलट्ठीओ लूहेति त्ता सेयाई वत्थाई परिहेति महरिहं पुप्फारुहणं वत्थारुहणं गंधारुहणं चुण्णारुहणं करेति त्ता धूवं डहति जाणुपायपडिया एवं व०जति णं अहं देवाणु० ! दारगं वा दारिगं वा पयामि तो णं जाव उवाइणति जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं से धण्णंतरी वेज्जे तातो गरगाओ अनंतरं उव्वट्टित्ता इहेव पाडलिसंडे णगरे गंगदत्ता भारियाए कुच्छिसि पुत्तत्ताए उववण्णे, तते णं तीसे गंगदत्ताए भारियाए तिन्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे डोहले पाउब्भूतेधण्णाओ णं ताओ जाव फले जाओ णं विउलं असणं० उवक्खडावेंति ता बहूहिं मित्त जाव परिवुडाओ तं विउलं असणं सुरं च० पुष्फजाव गहायपाडलिसंडं नगरं मज्झमज्झेणं पडिनि० जेणेव पुक्खरिणी तेणेव उवा० ता पुक्खरिणीं ओगाहंति ण्हाया जाव पायच्छित्ताओ तं विउलं असणं० बहूहिं मित्तनातिजाव सद्धिं आसादेति दोहलं विणएंति एवं संपेहेति ता कल्लं जावज्लंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवा० सागरदत्तं सत्थवाहं एवं व० - धन्नाओ णं ताओ जाव विर्णेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमहं अणुजाणति, तते णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुण्णाया समाणी विउलं असणं० उवक्खडावेति तं विउलं असणं० सुरं च० सुबहं पुष्क० परिगेण्हावेति बहूहिं जाव ण्हाया कय जेणेव उंबरदत्तस्स जक्खाययणे जाव धूवं डहति त्ता जेणेव पुक्खरिणीतेणेव उवागच्छति, तते णं ताओ मित्त० जाव महिलाओ गंगदत्तं सत्थ० सव्वालंकारविभूसियं करेंति, तते ॥ श्री विपाकदशाङ्गम् ॥ ४६ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82