Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir णं सा गंगदत्ता भारिया ताहि मित्त० अण्णाहि य बहूहिं णगरमहिलाहिं सद्धिं तं विउलं असणं० सुरं च० आसाएमाणी० दोहलं विणेति त्ता जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं सा गंगदत्ता भारिया पसत्थ( पुण्ण )दोहला तं गब्भं सुहंसुहेणं परिवहति, तते णं सा गंगदत्ता भारिया णवण्हं मासाणं जाव पयाया ठिइ० जाव जम्हा णं अहं इमे दारए उंबरदत्तस्स जक्खस्स उवाइयलद्धए तं होउ णं दारए उंबरदत्ते नामेणं, तते णं से उबरदत्ते दारए पंचधातीपरिग्गहिते परिवड्ढति, तते णं से सागरदत्ते सत्थवाहे जहा विजयभित्ते जाव कालमासे कालं किच्चा० गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उझियए, तते णं तस्स उंब्रदत्तस्स दारयस्स अण्णया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया तं०-सासे खासे जाव कोढे, तते णं से उंबरदत्ते |दारए सोलसहि रोगायंकेहिं अभिभूते समाणे सडियहत्थे० जाव विहरति, एवं खलु गोतमा! उंबरदत्ते दारए पुरा जाव पच्च्णुब्भवमाणे |विहरति, तते णं से उंब्रदत्ते दारए कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति?, गोतमा! उंबरदत्ते दारए बावत्तरि |वासाई परमाउं पालयित्ता कालमासे कालं किच्चा इभीसे रयणप्यभाए पुढवीए णेरइयत्ताए उववण्णे संसारो तहेव जाव पुढवी, ततो हत्थिणाउरे णगरे कुक्कुडत्ताए पच्चायाहिति (प्र०जायमेत्ते चेव) गोहिलवहिते तहेव हस्थिणाउरे सेट्ठी नगरे बोही सोहम्मे ||महाविदेहे सिज्झिहिति० णिक्खेवो २७॥ इति उम्बरदत्ताध्ययनं ७॥ जति णं भंते!० अट्ठमस्स उक्खेवो। एवं खलु जंबू! तेणं कालेणं० सोरियपुरं णगरं सोरियवडिंसगं उजाणं सोरियो जक्खो ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित | ४७ | For Private And Personal

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82