Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवं खलु पूसणंदी राया सिरीए देवीए माइभत्ते जाव विहरति तं एएणं वक्खेवेणं नो संचाएमि अहं पूसणंदिणा रण्णा सद्धिं उरा० भुंजमाणी विहरित्तए तं सेयं खलु ममं सिरि देविं अग्गिप्पओगेण वा सत्थ० विसप्पओएण वा मंतपयोगेण वा जीवियाओ ववरोवेत्ता पूसणंदिणा रण्णा सद्धिं उरा० भुंजमाणीए विहरित्तए एवं संपेहेति त्ता सिरीए देवीए अंतराणि य० पडिजागरमाणी २ विहरति, तते णं सा सिरी देवी अण्णया कयावि मज्जती (प्र०वी) ता विरहियसयणिजंसि सुहप्पसुत्ता जाया यावि होत्था इमं च णं देवदत्ता देवी जेणेव सिरी देवी तेणेव उवागच्छति त्ता सिरि देवी मज्जावीतं विरहियसयणिजंसि सुहप्पसुत्तं पासति त्ता दिसालोयं करेतित्ता जेणेव भत्तधरे तेणेव उवा० त्ता लोहदंडं परामसतित्ता लोहदंडं तावेति ता तत्तं समजोतिभूतं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरीदेवी तेणेव उवा० त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरी देवी महता सद्देणं आरसित्ता कालधम्मुणा संजुत्ता, तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसई सोच्चा निसम्म जेणेव सिरी देवी तेणेव उवा० ता देवदत्तं देविं ततो अवक्षममाणिं पासंति जेणेव सिरी देवी तेणेव उवा० त्ता सिरि देविं निप्पाणं निच्चेष्टुं जीवविष्पजढं पासंति हा हा अहो अकजमितिकटु रोयमाणीओ० जेणेव पूसणंदी राया तेणेव उवा० त्ता पूसणंदिरायं एवं व०-एवं खलु सामी! सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया, तते णं से पूसणंदी रायातांसिं दासचेडीणं अंतिए एयमटुं सोच्चा निसम्म महया मातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सण्णिवडिते, तते गं || श्री विपाकदशाङ्गम् । पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82