Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मझमझेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छति त्ता करयल० जाव वद्धावेतित्ता वेसमणरण्णो/ देवदत्तं दारियं उवणेति, तते णं से वेसमणे राया देवदत्तं दारियं उवणीतं पासित्ता हट्ठ० विउलं असणं० उवक्खडावेति त्ता मित्तनाति० आमंतेति० जाव सकारेति० त्ता पूसणंदिकुमारं देवदत्तं दारियं च पट्टयंदुरुहेति त्ता सेयापीतेहिकलसेहिं मज्जावेतित्ता वरनेवत्थाई करेति त्ता अग्गिहोम करेति पूसणंदिकुमारं देवदत्ताए पाणिं गिण्हावेति, तते णं से वेसमणे राया पूसणंदिस्स कुमारस्स देवदत्ताए सविड्ढीए जाव रवेणं महया इढिसकारसमुदएणं पाणिग्गहणं कारवेति त्ता देवदत्ताए अम्मापियरो भित्त० जाव परियणं च विउलं असण० वत्थगन्धमलालंकारेण य सकारेति० त्ता पडिविसजेति, तते णं से पूसणंदिकुमारे देवदत्ताए दारियाए सद्धिं उप्पिं पासाय० फुट्ट० बत्तीस० उवगेज जाव विहरति, तते णं से वेसमणे राया अण्णया कयाई कालयम्मुणा संजुत्ते नीहरणं जाव राया जाए। पूसणंदी, तते णं से पूसणंदी राया सिरी देवीए मायाभत्ते यावि होत्या कलाकल्लिं जेणेव सिरी देवी तेणेव उवा० त्ता सिरीए देवीए पायवडणं करेति सतपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अद्विसुहाए मंस० त्या० चम्म० रोमसुहाए चउव्विहाए संवाहणाए संवाहावेति सुरहिणा गन्धवट्टएणं उव्वट्टावेति ना तीहिं उदएहिं मज्जावेति, तं०-उसिणोदएणं सीओदएणं गन्धोदएणं, विउलं असणं० भोयावेति सिरीए देवीए ण्हायाए जाव पायच्छित्ताए जाव जिभियभुत्तुत्तरागया। ततो पच्छ। हाति वा भुंजति वा उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तीसे देवदत्ताए देवीए अण्णया कयाई पुव्वरत्तावरत्त० कुटुंबजागरि० इमे एयारूवे अझत्थिते० |॥ श्री विपाकदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82