Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उव्वट्टित्ता इहेव रोहीडए नगरे दत्तस्स सत्यवाहस्स कण्हसिरीए भारियाए कुच्छिंसि दारियत्ताए उववण्णे, तते णं सा किण्हसिरी
णवण्हं मासाणं जाव दारियं पयाया सुकुमालसुरूवं, तते णं तीसे दारियाए अभ्मापितरो निव्वत्तबार साहियाए विउलं असणं० जाव मित्त० नामधेज्जं करेंति होउ णं दारिया देवदत्ता नामेणं, तते णं सा देवदत्ता पंचधाईपरिग्गहीया जाव परिवड्ढति, तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेणं रुवेणं लावण्णेणं जाव अतीव उक्किट्ठा उक्किट्टसरीरा जाया यावि होत्या, तते णं सा देवदत्ता दारिया अण्णया कयाई व्हाया जाव विभूसिया खुज्जाहि जाव परिक्खित्ता उम्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणी विहरति, इमं च णं वेसमणदत्ते राया ण्हाते जाव विभूसिते आसं दुरूहति ना बहूहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहणियाए णिज्जायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं वीतीवयति, तते णं से वेसमणे राया जाव वीतीवयमाणे दारियं उम्पिं आगासतलगंसि जाव पासति ता देवदत्ताए दारियाए रुवेण य जोव्वणेण य लावण्णेय जायविभ्हए कोडुंबियपुरिसे सद्दावेति ना एवं व०- कस्स णं देवाणुप्पिया ! एसा दारिया किं च नामधिजेणं ?, तते णं ते कोडुंबिया० वेसमणरायं करतल० एवं व० - एस णं सामी! दत्तस्स सत्यवाहस्स धूया कण्हसिरीए भारियाए अत्तया देवदत्ता णामं दारिया रूवेण य जोव्वणेण य लावणअमेण य उक्किट्ठा उक्किदुसरीरा, तते णं से वेसमणे राया अस्सवाहिणियाओ पडिणियत्ते समाणे अब्भितरद्वाणिज्जे पुरिसे सद्दावेति ता एवं व०- गच्छह णं तुब्भे देवा० ! दत्तस्स धूयं कण्हसिरीए अत्त्यं देवदत्तदारियं जुवरण्णो भारियत्ताए वरेह जइवि य सा सयरंज्जसुंका, तते ॥ श्री विपाकदशाङ्गम् ॥
५५
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82