Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खलु अम्हं सामं देविं अग्गिप्पओगेण वा विसप्प० सत्थप्प० जीवियाओ ववरोवित्तए, एवं संपेहेंति सामाए देवीए अंतराणि य |छिद्दाणि य विवराणि य पडिजागरमाणीओ विहरंति,तते णं सा सामा देवी इमीसे कहाए लट्ठा सवणयाए एवं व०-एवं खलु ||ममं पंचण्हं सवत्तीसयाणं पंच माईसयाई इमीसे कहाए लट्ठाई समाणाई अण्णमण्णं एवं ०-एवं खलु सीहसेणे जाव
पडिजागरमाणीओ विहरंति, तं न नजति णं ममं केणति कुमरणेणं मारिस्संतित्तिकटु भीया जेणेव कोवघरे तेणेव उवा० ओहय० ||जाव झियाति, तते णं से सीहसेणे राया इमीसे कहाए लद्धढे समाणे जेणेव कोवघरे जेणेव सामा देवी तेणेव उवा० त्ता सामं ||देविं ओहय० पासति त्ता एवं व०-किण्णं देवा०! ओहय० जाव झियासि ?, तते णं सा सामा देवी सीहसेणेण रण्णा एवं वुत्ता |समाणा उप्फणउप्पणियं सीहसेणं रायं एवं ३०-एवं खलु सामी! ममं एकूणपंच सवत्तीसयाणं एकूणपंच माईसयाई इ०क०ल०स०
अण्णमण्णं सहावेति त्ता एवं व०-एवं खलु सी० २० सा० दे० मु० अम्हाणं धूयाओ णो आढा० जाव अंतराणि पडि० विहरंति, तं ण णजति० भीया जाव झियामि, तते णं से सीहसेणे राया सामं देवि एवं व०-मा णं तुम देवा० ! ओहत० जाव झियाहि अहं णं तहा घत्तिहामि जहा णं तव नत्यि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकटु ताहिं इठ्ठाहिं० समासासेति ततो पडिनिक्खमति ना कोडुंबियपुरिसे सद्दावेति ना एवं ३० गच्छह णं तुब्भे देवाणु० ! सुपट्टस्स नगरस्स बहिया एगं मह कूडागारसालं रेह अणेगखंभ० पासा० एयमटुं पच्च०, तते णं ते कोडुंबियपुरिसा करतल० जाव पडि० त्ता सुपइट्ठियनगरस्स || श्री विपाकदशाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82