Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailashsagarsuri Gyanmande |पोसहं पडिजागरमाणे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरत्त काले धम्मजागरियं जागरमाणस्स इमे एतारूवे|| अझस्थिते० घण्णा णं ते गामागरजावसण्णिवेसा जत्थ णं समणे भगवं महावीर विहरति, धण्णा णं ते राईसर० जेणं समणस्स० अंतिए मुंडा जाव पव्वयंति, धण्णा णं ते राईसर० जे णं समणस्स० अंतिए पंचाणुव्वत्तियं जाव गिहिधम्म पडिवजंति, घण्णा णं ते राईसर० जेणं समणस्स० अंतिए धम्म सुणेति तं जइ णं समणे भगवं महावीर पुव्वाणुपुब्दि जाव दूइज्जमाणे इहमागच्छेना जाव विहरिजा तते णं अहं समणस्स० अंतिए मुंडे भवित्ता जाव पव्वएज्जा, तते णं समणे भगवं महावीर सुबाहुस्स कुमारस्स इमं एयारूवं अज्झस्थियं जाव वियाणित्ता पव्वाणपब्विं० दइजमाणे जेणेव हस्थिसीसे णगरे जेणेव पुण्फगउजाणे जेणेव कयवणमालप्पियस्स जक्खस्स जक्खायतणे तेणेव उवा० अहापडि० अग० संजमेण जाव विहरति परिसा राया निग्गता, तते णं तस्स सुबाहुस्स कुमारस्स तं महया० जहा पढम् तहा निग्गओ धम्मो कहिओ परिसा राया पडिगता, तते णं से सुबाहू कुमारे समणस्स भगवओ० अंतिए धम्म सोच्चा निसम्म हट्ठ० जहा मेहो तहा अभ्मापियरे आपुच्छति णिक्खमणाभिसेओ तहेव जाव अणगारे जाते ईरियासमिते जाव बंभयारी,तते णं से सुबाहू अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति त्ता बहूहिं चउत्थ० तवोविहाणेहिं अप्पाणं भावेत्ता बहूई वासाइं सामण्णपरियागं पाउणित्ता |मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिझते समाहिं पत्ते कालमासे कालं किच्चा || श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82