Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सोहम्मे कप्पे देवत्ताए उववण्णे, से णं ततो देवलोयाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता माणुसं विग्गहं लभिहिति ना केवल बोहिं बुज्झिहिति ता तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वइस्सति, से णं तत्थ बहूई वासाई सामण्णं पाउणिहिति ता आलोइयपडिक्कं समाहि० कालगते सणकुमारे कप्पे देवत्ताए उववण्णे, से णं ताओ देवलोयाओ० ततो माणुस्सं पव्वज्जा बंभलोए माणुस्सं महासुक्के माणुस्सं आणए• ततो माणुस्सं आरणे माणुस्सं सव्वट्टसिद्धे, से णं ततो अनंतरं उव्वट्टित्ता महाविदेहे जाव अड्ढाई जहा दढपतिष्णे सिज्झिहिति०, तं एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमट्ठे पं० ॥३१ ॥ इति सुबाहुकुमाराध्ययनं १ ॥
बितियस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं० उसभपुरे नगरे थूभकरंडे उज्जाणे धणओ जक्खो धणावहो राया सरस्वती देवी सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य जोव्वणं पाणिग्गहणं दाओ पासाद० भोगा य जहा सुबाहस्स नवरं भद्दनंदी कुमारे सिरिदेवीपामोक्खाणं पंच सया० सामिस्स समोसरणं सावगधम्मं० पुव्वभवपुच्छा महाविदेहे वासे पुंडरीगिणी णगरी विजय कुमारे जुगबाहू तित्थंगरे पडिलाभिते मणुस्साउए बद्धे इह उप्पण्णे, सेसं जहा सुबाहुस्स जाव महाविदेहे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहिति ॥ भद्रनन्द्यध्ययनं ॥
तच्चस्स उक्खेवओ, वीरपुरं नगरं मणोरमे उज्जाणे वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे बलसिरिपामोक्खाणं पंच ॥ श्री विपाकदशाङ्गम् ॥
६६
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82