Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |पं० ?, तते णं से सुहम्मे० जंबूं अणगारं एवं व०-एवं खलु जंबू! तेणं कालेणं० हथिसीसे णाम णगरे होत्था रिद्ध०, तस्स णं हथिसीसस्स णगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्य णं पुष्पकरंडए णामं उजाणे होत्था सव्वोउय०, तत्थ णं कवणमालपियस्स जक्खस्स जक्वायतणे होत्था दिव्वे०, तत्थ णं हथिसीसे णगरे अदीणसत्तू नाम राया होत्था महया०, तस्स णं अदीणसत्तुस्स रण्णो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था, तते णं सा धारिणी देवी अण्णया कयाई तंसि तारिसगंसि वासभवणंसि सीहं सुभिणे० जहा मेहजम्मणं तहा भाणियव्वं सुबाहकुमारे जाव अलंभोगसमत्थं यावि जाणेति अभपियरो पंच पासायवडंसगसयाई कारेंति अब्भुग्गय० भवणं एवं जहा महब्बलस्सरण्णो णवरं पुष्पचूलापामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसेणं पाणिं गेण्हावेति तहेव पंचसइओ दाओ जाव उप्पिं पासायवरगते फुट्ट० जाव विहरति, तेणं कालेणं० समणे भगवं०|| समोसरणं० परिसा निग्गया अदीणसत्तू निग्गते जहा कूणिए सुबाहूवि जहा जमाली तहा रहेणं णिग्गते जाव धम्मो कहिओ राया, परिसा य पडिगता, तते णं से सुबाहू कुमारे समणस्स भगवओ० धम्म सोच्चा निसम्म हट्ठ० उट्ठाए० जाव एवं वयासीसहहामि णं भंते! निग्गंथं पावयणं० जहा णं देवाणुप्पियाणं अंतिए बहवे राईसरजाव नो खलु अहं०, अहं गं देवा० अंतिए पंचाणुव्वतियं सत्तसिक्खावतियं (दुवालसविहं) गिहिथम पडिवजामि, अहासुहं०, मा पडिबंध०, तते णं से सुबाहू समणस्स० अंतिए पंचाणुव्वतियं सिक्खा वतियं गिहिधम्म पडिवजति, तमेव रहं दुरूहति जामेव० दिसं पा० तामेव० पडिगते, तेणं कालेणं० जेडे|| || श्री विपाकदशाङ्गम् ॥] पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82