Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जाव मयूरे य ( प्र० जीवंतए) चेव निष्यंखेति सिरियस्स महाणसियस्स उवणेंति, तते णं से सिरिए महाणसिए बहूणं जलयर थलयर खहयराणं मंसाई कप्पणीकप्पियाई करेति तं०-सण्हखंडियाणि य वट्ट ०दीह ० रहस्स० हिमपक्काणि य जम्मधम्म (वेग)मारुयपक्काणि य कालाणि य हेरंगाणि य महिद्वाणि य आमलरसियाणि य मुद्दिया ० कविट्ठ० दालिमरसियाणि० मच्छरसि० तलियाणि य. भजियाणि य सोल्लियाणि य उवक्खडावेति अण्णे य बहवे मच्छरसए य एणेज्जरसए य तित्तिर० जाव मयूररसए य अण्णं विउलं हरियसागं उवक्खडावेति ता मित्तस्स रण्णो भोयणमंडवंसि भोयणवेलाए उवणेइ अप्पणावि य णं से सिरिए महाणसिए तेसिं च बहूहिं जाव ज० थ० ख० मंसेहिं रसएहि य हरियसागेहि य सोल्लेहि य तलेहि य भज्जेहि य सुरं च० आसादे० विहरति, तते णं से सिरिए महाणसिए एयकम्मे सुबहं जाव समज्जिणित्ता तेत्तीसं वाससयाई परमाउं पालयित्ता कालमासे कालं किच्चा छट्टीए पुढवीए उववण्णे, तते णं सा समुद्ददत्तां भारिया निंदुया यावि होत्या, जाया २ दारगा विणिघायमावज्जंति, जहा गंगदत्ताए चिंता आपुच्छणा उवातियं दोहलो जाव दारगं पयाता जाव जम्हा णं अम्हं इमे दारए सोरियस्स जक्खस्स उवाइयलद्धए तम्हा णं होउ अम्हं दारए सोरियदत्ते णामेणं, ते णं से सोरियदत्ते दारए पंचधाई० जाव उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वण० होत्या, तते गं से समुद्ददत्ते अण्णया कयाई कालधम्मणा संजुत्ते, तते गं से सोरियदत्ते दारए बहूहिं मित्त० रोयमाणे समुद्ददत्तस्स णीहरणं करेति ता लोइयाई मयकिच्चाई करेति अण्णया कयाई सयमेव मच्छंधमहत्तरगत्तं ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४९ For Private And Personal

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82