Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अकयपुण्णा एत्तो एगमवि न पत्ता तं सेयं खलु ममं कल्ले जाव जलंते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहं पुष्पवत्थगंधमल्लालंकारं गहाय बहूहिं मित्तणातिणियगस्यणसंबंधिपरि जणमहिलाहिं सद्धिं पाडलिसंडाओ नगराओ पडिणिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महरिहं पुष्पच्चणं करेत्ता जाणुपादपडियाए उवाइणित्तए जति णं अहं देवाणुम्पिया ! दारगं वा दारियं वा पयामि तो णं अहं तुब्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्ढेस्सामित्तिकद ओवाइयं उवाइणित्तए एवं संपेहेति ता कल्लं जाव जलते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति त्ता सागरदत्तं सत्यवाहं एवं व०- एवं खलु अहं देवाणु० ! तुम्भेहिं सद्धिं जाव न पत्ता तं इच्छामि णं देवाणु० ! तुब्भेहिं अब्भणुण्णाता जाव उवाइणित्तए, तते णं से सागरदत्ते गंगदत्तं भारियं एवं व०-ममंपि य णं देवाणुम्पिए! एसच्चेव मणोरहेकहं णं तुमं दारगं वा दारियं वा पयाएज्जसि ?, गंगदत्तं भारियं एयम अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एतमहं अब्मगुण्णाता समाणी सुबहं पुप्फ० जाव महिलाहिं सद्धिं सातो गिहातो पडिणिक्खमति ता पाडलिसंडं नगरं मज्झमज्झेणं निग्गच्छइ त्ता जेणेव पुक्खरिणीतीरे तेणेव उवागच्छति ता पुक्खरिणीए तीरे सुबहं पुप्फवत्थगंधमल्लालंकारं उवणेति ता पुक्खरिणीं ओगाहेति त्ता जलमज्जणं करेति ता जलकिड्ड करेमाणी व्हाया कयकोउयमंगलपायच्छित्ता उल्लंगपडसाडिया पुक्खरिणीओ पच्चुत्तरति ता तं पुष्फ० गेण्हति त्ता जेणेव उंबरदत्तस्सजक्खस्स जक्खायतणे तेणेव उवा० त्ता उंबरदत्तस्स जक्खस्स आलोए पणामं करेति ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४५ For Private And Personal

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82