Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailashsagarsuri Gyanmander जाव बिलमिव पन्नगभूतेणं अय्याणेणं आहारमाहारेइ संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से भगवं गोतमे दोच्चंमि छट्ठक्खमणपारणगंसि पढमाए पोरिसीए जाव पाडलिसंडं णगरं दाहिणिल्लेणं दुवारेणं अणुप्पविसति तं चेव पुरिसं पासति कच्छुल्लं तहेव जाव संजमे० विहरति, तते णं से गोतमे तच्चमि छ?० तहेव जाव पच्चथिमिल्लेणं दुवारेणं अणुपविसमाणे तं चेव पुरिसं कच्छु० पासति चोत्थछट्ठ० उत्तरेणं० इमे अझस्थिए० समुप्पण्णेअहो णं इमे पुरिसे पुरा पोराणाणं जाव एवं व० एवं खलु अहं| भंते छट्ठस्स पारणयंसि जाव रियंते जेणेव पाडलिसंडे तेणेव उवा० त्ता पाडलि० पुरच्छिमिल्लेणं दारेणमणुप्पविढे तत्थ णं एगं| ||पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं तं अहं दोच्चमि छटुं० पारणगंसि दाहिणिल्ले दारे तहेव तच्चमि छ४० पच्चत्थिमेण तहेव तं अहं चउत्थे छ४० पारणे उत्तरदारेण अणुपविसामि तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरति, चिंता मम पुन्वभवपुच्छ। वागरेति एवं खलु गोतमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे णाम णगरे होत्था रिद्ध०, तत्थ णं विजयपुरे णगरे कणगरहे णामं राया होत्था०, तस्स णं कणगरहस्स रण्णो धण्णंतरी णामं वेज्जे होत्था अटुंगाउव्वेदपाढए तं०-कोमारभिच्चं सलागे (प्र० सालगे) सल्लहत्ते कायतिगिच्छ। जंगोले भूयवेज्जे रसायणे वाजीकरणे सिवहत्थे सुहहत्थे लहुहत्थे, तते णं से धण्णंतरी वेजे विजयपुरे णगरे कणगरहस्स रण्णो अंतेउरे य अण्णेसिं च बहूणं राईसर० जाव सत्थवाहाणं अण्णेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य सणाहाण य अणाहाण य समणाण य माहणाण य भिक्खागाण ॥ श्री विपाकदशाङ्गम् ॥] | ४३ पू.सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82