Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmander रयणप्पभाए पुढवीए संसारो तहेव ततो हथिणारे णगरे मच्छत्ताए उववण्णे, से णं तत्थ मच्छिएहिं वहिते समाणे तत्थेव सिट्टिकुले० बोही० सोहम्मे महाविदेहे० सिज्झिहिति०, एवं खलु जम्बू! णिक्खेवो छट्ठस्स अझयणस्स अयमढे पण्णत्तेत्तिबेमि १२६॥ इति नन्दिसेणझ्यणं ६॥ __ जति णं भंते!० उक्खेवो सत्तमस्स, एवं खलु जम्बू ! तेणं कालेणं० पाडलिसंडे णगरे वणसंडे नामं उजाणे उंबरदत्तो जक्खो, तत्यणं पाडलिसंडे णगरे सिद्धत्थे राया,तत्थ णं पाडलिसंडे सागरदत्ते सत्थवाहे होत्था अड्ढे०, गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नामं दारए होत्था अहीण०, तेण कालेणं० (प्र० समणस्स भगवओ) समोसरणं जाव परिसा पडिगता, तेणं कालेणं० भगवं गोतमे तहेव जेणेव पाडलिसंडे "गरे तेणेव उवा० पाडलिसंडं णगरं पुरच्छिमिल्लेणं दारेणं अणुप्पविसति तत्थ णं पासति एगं पुरिसं कच्छुल्लं कोढियं दओयरियं भगंदरियं अरिसिलं कासिल्लं (प्र० घासिल्लं) सोसिल्लं सासि( सोगिलं सूयमुहं सूयहत्थं सूथपायं सडियहत्थगुंलियं सडियपायंगुलियं सडितकण्णनासियं रसियाए य पूएण य थिविथिविंत वणमुहकिमिउत्तुयंतपगलंतपूयरुहिरं लालापगलंतकण्णणासं अभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई वीसराई कूवमाणं मच्छियाचडगरपहगरेणं अण्णिजमाणमग्गंफुट्टहडाहडसीसं दंडिखंडनिवसणं खंडमल्लखंडघडहत्थगयं गेहे २ देहंबलियाए वित्तिं कप्पेमाणं पासति त्ता तदा भगव० भत्तपाणं आलोएति भत्तपाणं पडिदंसेति त्ता समणेणं० अब्भणुण्णाते | ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82