Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir करेति अप्पे० वेणुलयाहि य जाव वायरासीहि य (प्र० पहरणातिहि य) हणावेति अध्ये० उत्ताणए कारवेति उरे सिलं दलावेति त्ता लउलं छुभावेति त्ता पुरिसेहिं उकंपावेति अप्पे० तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु य पादेसु य बंधावेति अगडंसि उच्चूलं बोलगं पजेति अप्पे० असिपत्तेहि य जाव कलंबचीरपत्तेहि य पच्छावेति खारतेल्लेणं अभिगावेति अप्पेगतियाणं णिडालेसु य अवडूसु य कोप्परेसु य जाणूसु य खलुएसु य लोहकीलए य कडसक्कराओ य दवावेति अलिए भंजावेति अप्पेगतियाणं सूईओ यदंभणाणिय हत्थंगुलियासु पायंगुलियासु य कोहिल्लएहिं आओडावेति त्ता भूमिं कंडूयावेति अप्पे० सत्थएहि य जाव नहच्छेदणएहि य अंगं पच्छावेइ दब्भेहि य कुसेहि य उल्लचभ्मे( वद्धे हि य वेढावेति आयवंसि दलयति त्ता सुक्खे समाणे चडच्डस्स उप्पाडेति, तते णं से दुजोहणे चार० एयकम्मे० सुबह पावं समजिणित्ता एगतीसं वाससताई परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उच्कोसेणं बावीससागरोवमहितीएसु नेरइएसु नेरइयत्ताए उववण्णे १२५१ से णं ततो अणंतरं उव्वट्टित्ता इहेव महराए णयरीए सिरिदामस्स रनो बंधुसिरीए देवीए कुच्छिंसि पुमत्ताए उववण्णे, तते णं बंधुसिरी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारगं प्याया, तते णं तस्स दारगस्स अम्मापितरो णिवत्ते बारसाहे इमं एयारूवं णामधेज करेंतिहोउ णं अम्हं दारगे णंदिसेणे नामेणं, तते णं से णंदिसेणे कु. पंचधातीपरिवुडे जाव परिवड्ढति, तते णं से णंदिसेणे कुमारे उम्मुक्कबालभावे जाव विहरति जाव जुवराया जाते यावि होत्था, तते णं से गंदिसेणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीविताओ ॥ श्री विपाकदशाङ्गम् ॥ | ४० । पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82