Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 48
________________ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie Shri Mahavir Jain Aradhana Kendra तहेव हत्थी आसे पुरिसे तेसिंचणं पुरिसाणं मझगयं एगं पुरिसं पासति जाव नरनारीसंपरिवुडं, तते णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अओमयंसि समजोइभूयसिंहासणंसि निवेसावेति तयाणंतरं चणं पुरिसाणं मझगयं बहूहिं अयोकलसेहिं तत्तेहिं समजोइभूतेहिं अप्पेगइएहिं तंबभरिएहिं अमे० तउयभरिएहिं अपे० सीसगभरिएहि अप्पे० कलकलभरिएहिं अपे० खारतेल्लभरिएहिं महया महया रायाभिसेएणं अभिसिंचंति तयाणंतरं च णं तत्तं अओमयं समजोतिभूयं अओमयं संडासएणं गहाय हारं पिणद्धति तयाणंतरं च गं अद्धहारं जाव पढें मउडं चिंता तहेव जाव वागरेति, एवं खलु गोतमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे णामं णगरे होत्था रिद्ध०, तत्थ् णं सीहपुरे णगरे सीहरहे णामं राया होत्था, तस्स णं सीहरहस्स रण्णो दुजोहणे नामं चारगपाले होत्था अधम्मिए जाव दुप्पडियाणंदे, तस्स णं दुजोहणस्स चारगपालस्स इमे एयारूवे चार गभंडे होत्या, तस्स णं दुजोहणस्स चारगपालस्स बहवे अयकुंडीओ अप्पेगतियाओ तंबभरियाओ अपे० तउयभरियाओ अप्पे० सीसगभरियाओ अप्पे० कलकलभरियाओ अप्पे० खारतेल्लभरियाओ अगणिकायंसि अद्दहिया चिटुंति, तस्स णं दुजोहणस्स चारग० बहवे उट्टियाओ आसमुत्तभरियाओ अप्पे० हत्थमुत्तभरियाओ अप्पे० उट्टमुत्तभरियाओ अपे० गोमुत्तभरियाओ अप्पे० महिसमुत्तभरियाओ अप्पे० अयमुत्तभरियाओ अप्पे० एलमुत्तभरियाओ बहुपडिपुण्णाओ चिति, तस्स णं दुजोहणस्स चारगपालस्स बहवे हत्थंदुयाण य पायंदुयाण यहडीण यनियलाण य संकलाण य पुंजा निगरा य सण्णिक्खित्ता चिटुंति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे वेणुल्याण य वेत्तलयाण य ॥ श्री विपाकदशाङ्गम् ॥ | ३८ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82