Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.ora
Acharya Shri Kailashsagarsuri Gyanmandir
देवी तेणेव उवा० त्ता बहस्सतिदत्तं पुरोहितं पउमावतीए देवीए सद्धिं उरालाइं० भुंजमाणं पासति त्ता आसुरुत्ते तिवलियं भिडिं|| साहटु बहस्सतिदत्तं पुरोहितं पुरिसेहिं गिण्हावेति त्ता जाव एतेणं विहाणेणं वझं आणवेति, एवं खलु गोतमा! बहस्सतिदत्ते पुरोहिते पुरा पोराणाणं जाव विहरति, बहस्सतिदत्ते णं भंते! दारए पुरोहिते इओ कालगते समाणे कहिं गच्छिहिति कहिं ||उववजिहिति?, गोतमा ! बहस्सतिदत्ते णं दारए पुरोहिते चउसद्धिं वासाई परमाउं पालयित्ता अजेव तिभागावसेसे दिवसे सूलभिण्णे
कते समाणे कालमासे कालं किच्चा इभीसे रयणप्पभाए० संसारो तहेवो पुढवी, ततो हस्थिणारे णगरे भियत्ताए पच्चायाइस्सति, सणं तत्थ वाउरिएहिं वहिते समाणे तत्थेव हथिणारे णगरे सेट्टिकुलंसि पुत्तत्ताए० बोही० सोहम्मे० महावि देहे० सिझिहितिका |णिक्खेवो १२४॥ इति बृहस्पतिदत्ताध्ययनं ५॥
जति णं भंते!० छट्ठस्स उक्खेवो। एवं खलु जंबू! तेणं कालेणं० महरा णगरी भंडरी उज्जाणे सुदरिसणे जक्खे सिरिदामे राया बंधुसिरी भारिया पुत्ते णदिवद्धणे णामं कुमारे अहीण जाव जुवराया,तस्स सिरिदामस्स सुबंधू नामं अमच्चे होत्था सामदंड०, तस्स णं सुबंधुस्स अमच्चस्स बहुमित्तापुत्ते णामं दारए होत्था अहीण, तस्स गं सिरिदामस्स रण्णो चित्ते णामं अलंकारिए होत्या, सिरिदामस्स रण्णो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सबढाणेसु सव्वभूमियासु य अंतेउरे य दिण्णवियारे यावि होत्था, तेणं कालेणं० सामी समोसढे परिसा राया य निगओ जाव परिसा पडिगया, तेणं कालेणं० समणस्स जेटे जाव रायमग्गं ओगाढे || श्री विपाकदशाङ्गम् ॥
| ३७
पू.सागरजी म.संशोधित
For Private And Personal

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82