Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyanmandie
णाम देवी होत्या, तस्स णं सयाणीयस्स सोमदत्ते नामं पुरोहिए होत्था रिउव्वेद०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता णाम भारिया होत्या, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते नामं दारए होत्था अहीण०, तेणं कालेणं० समणे भगवं महावीरे समोसरणं, तेणं कालेणं० भगवं गोतमे तहेव जाव रायमगं ओगाढे तहेव पासति हत्थी आसे पुरिसे मझे पुरिसं चिंता तहेव पुच्छति पुवभवं भगवं वागरेतिएवं खलु गोतमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे सव्वओभद्दे णाम णगरे होत्था रिद्ध०, तत्थ णं सव्वतोभद्दे णगरे जितसत्तू णामं राया होत्या, तस्स णं जितसत्तुस्स रण्णो महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेद० जाव अथव्वणकुसले यावि होत्था, तते णं से महेसरदत्ते पुरोहिते जितसत्तुस्स रण्णो रज्जबलविवद्धणट्ठयाए कल्लाकल्लिं |एगमेगं माहणदारगं एगमेगं खत्तियदारगंएगमेगं वइस्सदारगंएगमेगंसुद्ददारगं गेण्हावेति त्ता तेसिं जीवंतगाणंचेव हिययउंडए गेण्हावेति त्ता जितसत्तुस्स रण्णो संतिहोमं करेति, तते णं से महेसरदत्ते पुरोहिते अट्ठमिचउद्दसीसु दुवे माहणखत्तियवेस्ससुद्ददारगे चउण्हं मासाणं चतारि २ छण्हं मासाणं अट्ठ २ संवच्छरस्स सोलस २ जाहे जाहेविय णं जितसत्तू राया परबलेणं अभिजुज्झति ताहे ताहेवि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं अट्ठसयं सुद्ददारगाणं पुरिसेहिं| गिण्हावेति त्ता सिं जीवंतगाणं चेव हियउंडए गेण्हावेति ता जितसत्तुस्स रण्णो संतिहोम करेति, तते णं से परबलं खिप्यामेव विद्धंसेति वा पडिसेहिज्जति वा १२३। तते णं से महेसरदत्ते पुरोहिते एयकम्मे० सुबहं पावं जाव समजिणित्ता तीसं वाससयाई
॥ श्री विपाक्दशाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82