Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एयम सोच्चा निसम्म० खंदसिरिभारियं एवं व० - अहासुहं देवाणुम्पिएत्ति एयमहं पडिसुणेति, तते णं सा खंदसिरी भारिया विजएणं चोरसेणावतिणा अब्भणुण्णाया समाणी हट्ट० बहूहिं मित्त जाव अण्णाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा ण्हाया जाव विभूसिता विपुलं असणं० सुरं० च० आसादेमाणी० विहरति, जिमियभुत्तुत्तरागया पुरिसणेवत्थिया सण्णद्धबद्ध जाव आहिंडमाणी डोहलं विणेति, तते णं सा खंदसिरिभारिया संपुण्णदोहला संमाणियदोहला विणी(माणि०यदोहला वोच्छिण्णदोहला संपन्न दोहला तं गब्धं सुहंसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाता, तते णं से विजए चोर सेणावती तस्स दारगस्स महया इड्ढिसक्कारसमुदएणं दसरत्तं विइवडियं करेति, तते णं से विजए चोर सेणावती तस्स दारगस्स एक्कारसमे दिवसे विपुलं असणं० उवक्खडा वेति मित्तनाति० आमंतेति ता जाव तस्सेव भित्तनाति० पुरओ एवं व०जम्हा णं अम्हं इमंसि दारगंसि गब्भगयंसि समाणंसि इमे एयारूवे दोहले पाउब्भूते तुम्हा णं होऊ अम्हं दारए अभग्गसेणे णामेणं, तते णं से अभग्गसेणे कुमारे पंचधाई जाव परिवड्ढति । १७। तते णं से अभग्गसेणकुमारे उम्मुक्कबालभावे यावि होत्था, अट्ठ दारियाओ जाव अटुओ दाओ उपिं पासाए भुंजमाणे विहरति, तते गं से विजए चोरसेणावती अण्णया कयाती कालधम्मुणा संजुत्ते, तते णं से अभग्गसेणे कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इड्ढिसक्कारसमुदएणं णीहरणं करेति ना बहूई लोइयाई मयकिच्चाई करेति त्ता केवइकालेणं अप्पसोए जाते यावि होत्था, ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित
२५
For Private And Personal

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82