Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सद्धिं संपरिवुडे मगहएहिं फ्लएहिं जाव छिप्पतूरेणं वजमाणेणं महया२ जाव करेमाणे पुरिमतालं णगरं मझूमझेणं निग्गच्छति|| त्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्य गमणाए, तते णं तस्स अभग्गसेणस्स चोरसेणावइस्स चारपुरिसा इमीसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छंति करयल जाव एवं ३०-एवं खलु देवाणुप्पिया! पुरिमताले णगरे महब्बलेणं रण्णा महया भडचडगरेणं दंडे आणत्तेगच्छह णं तुमे देवाणु० ! सालाडविं चोरपल्लिं| विलुंपाहि त्ता अभागसेणं चोरसेणावतिं जीवग्गाहं गेण्हाहि त्ता ममं उवणेहि, तते णं से दंडे महया भडचडगरेणं जेणेव चोरपल्ली तेणेव पहारेत्थ गमणाए, तते णं से अभग्गसेणे तेसिं चारपुरिसाणं अंतिए एयमढे सोच्चा निसम्म पंचचोरसताई सद्दावेति त्ता एवं व०-एवं खलु देवाणुप्पिया ! पुरिमतालेणगरे महब्बले जाव तेणेव पहारेत्य् गमणाए आगते, तते णं से अभग्गसेणे ताई पंचचोरसताई एवं व०- सेयं खलु देवाणुप्पिया ! अहं तं दंडं सालाडविं चोरपालिं असंपत्तं अंतरा चेव पडिसेहित्तए, तते णं ताई पंचचोरसताई अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुणेति, तते णं से अभग्गसेणे चोरसेणावती विपुलं असणं पाणं खाइमं साइम उवक्खडावेति त्ता पंचहिं चोरसतेहिं सद्धिं पहाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं० सुरं च० आसाएमाणे० विहरति, जिमियभुत्तुत्तरागतेवि य णं समाणे आयंते चोक्खें परमसुईभूते पंचहिं चोरसतेहिं सद्धिं अल्लं चम्म दुरूहति त्ता सण्णद्ध० जाव पहरणेहिं मग्गाइतेहिं जाव रवेणं पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ णिग्गच्छति त्ता विसमदुग्गगहणं ॥ श्री विपाकदशाङ्गम् ॥
| २७ ।
पू.सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82