Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org पुष्पवयगंधमलालंकारे य इहं हव्वमाणिज्ज 3 उयाहु सयमेव गच्छित्था?, तते णं कोडंबियपुरिसा महब्बलस्स रण्णो कर० जाव पुरिमतालाओ णगराओ पडि० त्ता णातिविकिट्ठेहिं अद्धाणेहिं सुहेहिं वसहिपायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवा० |अभग्गसेणं चोरसेणावतिं करयल० जाव एवं व०-एवं खलु देवाणु०! पुरिमताले णगरे महब्बलस्स रण्णो उस्सुंके जाव उदाह सयमेव गच्छित्या?, तते णं से अभग्ग० चोरसे० ते कोकुंबियपुरिसे एवं व०-अहण्णं देवाणु० ! पुरिमतालं णगरं सयमेव गच्छामि, ते कोडंबियपुरिसे सक्कारेति० पडिविसजेति, तते णं से अभग्गसेणे चोरसे० बहूहिं मित्त० जाव परिवुडे पहाते जाव पायच्छित्ते सव्वालंकारविभूसिते सालाडवीओ चोरपल्लीओ पडिनिक्खमति त्ता जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवा० |त्ता करयल० महब्बलं रायं जएणं विजएणं वद्धावेति त्ता महत्थं जाव पाहुडं उवणेति, तते णं से महब्बले राया अभग्गसेणस्स
चोरसे० तं महत्थं जाव पडिच्छति अभग्गसेणं चोर० सक्कारेति संमाणेति त्ता पडिविसजेति कूडागारसालं च से आवसहं दलयति, तते णं से अभग्गसेणे चोरसेणावती महब्बलेणं अण्णा विसन्निते समाणे जेणेव कूडागारसाला तेणेव उवागच्छति, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-गच्छह णं तुब्भे देवाणु० ! विउलं असणं० उवक्खडावेह त्ता तं विलं |असणं० सुरं च० सुबहं पुष्फवत्थगंधमलालंकारं च अभग्गसेणस्स चोरसे० कूडागारसालाए उवणेह, तते णं ते कोकुंबियपुरिसा करयल० जाव उवणेति, तते णं से अभग्गसेणे चोरसेणावई बहूहि मित्त सद्धिं संपरिवुडे पहाते जाव सव्वालंकारविभूसिए तं ॥ श्री विपाकदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82