Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तते णं ताई पंच चोरसयाई अनया कयाती अग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया० चोरसेणावइत्ताए अभिसिंचंति, तते णं से अभागसेणे कुमारे चोरसेणावती जाते अहम्मिए जाव कप्यायं गेण्हति, तते णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावतिया बहुगामधायावणाहिं० ताविया समाणा अण्णमण्णं सद्दावेति त्ता एवं ३०-एवं खलु देवाणु०! अभागसेणे चोरसेणावती पुरिमतालस्स णगरस्स उत्तरिल्लं जणवयं बहूहिं गामघातेहिं जाव निद्धणं करेमाणे विहरति, तं सेयं खलु देवाणुप्पिया! पुरिमताले णगरे महब्बलस्स रण्णो एतमटुं विन वित्तते (प्र० निवेदित्तए) तते णं ते जाणवयपुरिसा एतमटुं अण्णमण्णं पडिसुति तां महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हंति त्ता जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवागते त्ता महब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति त्ता करयल० अंजलिं कटु महब्बलं रायं एवं व०-एवं खलु सामी! सालाडवीए चोरपल्लीए अभागसेणे चोरसेणावती अम्हे बहूहिँ गाभधातेहि य जाव निद्धणे करमाणे विहरति तं इच्छामि णं सामी ! तुब्भं बाहुच्छायापरिग्गहीया निब्भया णिरुव्विग्गा सुहंसुहेणं परिवसित्तएत्तिकटु पादपडिया पंजलिउड। महब्बलं रायं एतमटुं विण्णवेति, तते णं से महब्बले राया तेसिं जाणवयाणं पुरिसाणं अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडि निडाले साहटु दंडं सद्दावेति त्ता एवं व०-गच्छह णं तु देवाणुप्पिया! सालाडविं चोरपल्लिं विलुंपाहि त्ता अभागसेणं चोरसेणावई जीवनगाह गेण्हाहि त्ता मम उवणेहि, तते णं से दंडे तहत्ति विणएणं एयभटुं पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहिं सण्णद्ध जाव पहरणेहि ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82