Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सत्थवाहे अन्नया कयाई गणिमं च परिमं च मेजं च परिच्छेज्ज च चव्विहं भंडगं गहाय लवणसमुई पोयवहणेणं उवागते, तते|| णं से विजयमित्ते तत्थ लवणसमुद्दे पोतविवत्तीए णिब्बुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तते णं तं विजयमित्त सत्थवाहं जे जहा बहवे ईसरतलवमाडंबितकोडुंबियइब्भसेद्विसत्थवाहा लवणसमुद्दे पोयविवत्तीए विवत्तियं निब्बुड्डभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हस्थिनिक्खेवं च बाहिरभंडसारं च गहाय एगंते अवक्कमंति, तते णं सा सुभद्दा सत्यवाही विजयभित्तं सत्थवाहं लवणसमुद्दे पोतविवत्तीए विवत्तियं णिब्बुड्डभंडसारं कालधम्मुणा संजुत्तं सुणेति त्ता महया पतिसोएणं अप्फुण्णा समाणी परसुनियत्ताविव चंपगलता धसत्ति धरणीतलंसि सव्वंगेहिं संनिवडिया, तते णं सा सुभद्दा सत्यवाही मुहत्तरेण आसत्था समाणी बहूहि भित्त जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तस्स सत्थवाहस्स लोइयाई मयकिच्चाई करेति, तते णं सा सुभद्दा सत्यवाही अण्णया कयाती लवणसमुद्दोत्तरणं च लच्छिविणासं च सत्थविणासं च पोतविणासं च पतिमरणं च अणुचिंतेमाणी २ कालधम्मुणा संजुत्ता ११। तते णं ते णगरगुत्तिया सुभदं सत्थ० कालगयं जाणित्ता उझियगं दारगं सातो गिहातो णिच्छुभंति त्ता तं गिहं अण्णस्स दलयंति, तते णं से उल्झियते दारए सयातो गिहातो निच्छूढे समाणे वाणियगामे नगरे सिंघाडगजावपहेसु जूयखलएसु वेसियाधरएसु पाणागारेसु य सुहंसुहेणं परिवड्ढइ, तते णं से उज्झितए दारए अणोहट्टिए अणिवारिए सच्छंदमती सइरप्पयारे मजप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्था, तते णं से उझियते अण्णया क्याई ॥ श्री विपाक्दशाङ्गम् ॥
| १८
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82