Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmander
सण्णद्धबद्धकवए जाव गहियाउहपहरणे सथातो गिहातो निजाति जेणेव गोमंडवे तेणेव उवा० बहूणं णगरगोरूवाणं सणा जाव वियंगेति त्ता जेणेव सए गिहे तेणेव उवा०, तते णं से गोत्तासे कूड० तेहिं बहूहिं गोमंसेहि य सोल्लेहि य मझं च जाव सुरं च० आसा० विहरति, तते णं ते गोत्तासे कूड० एयकम्मे० सुबहुं पावं कम्मं समजिणित्ता पंचवाससयाई परमाउं पालयित्ता अट्टदुहट्टोवगते कालमासे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरो० उववण्णे १० तते णं सा विजयमेत्तस्स सत्थवाहस्स सुभद्दा णाम भारिया जातनिंदुया यावि होत्था जाया जाया दारगा विनिहायमावजंति, तते णं से गोत्तासे कूड०दोच्चाओ पुढवीओ अणंतरं उव्वट्टित्ता इहेव वाणियग्गामे णगरे विजयभित्तस्स सत्थवाहस्स सुभद्दाए भारियाए कुच्छिसि पुत्तत्ताए उववण्णे, तते णं सा सुभद्दा सत्तवाही अण्णया कयाई नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया तते णं सा सुभद्दा सत्यवाही तंदारगंजातमेत्त्यं चेव एगते उक्कुरुडियाए उज्झावेति त्ता दोच्चंपि गेण्हावेति त्ता आणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेति, तते णं तस्सदारगस्स अम्मापियरो ठितिपडियं च चंदसूरदसणं च जागरियं च महया इड्ढिसकारसमुदएणं करेति, तते णं तस्स दारगस्स अम्मापितरे एक्कारसमे दिवसे निव्वत्ते संपत्ते बारसाहे अयमेयारूवं गोण्णं गुणनिष्फण्णं नामधेज करेंति जम्हा णं अहं इमे दारए जायमेत्तए चेव एगते उक्कुरुडियाए उज्झिते तम्हा णं होउ अहं दारए उझियए नामेणं, तते णं से उझियए दारए पंचधातीपरिग्गहीते तं०-खीरधातीए मजण० मंडण०| कीलावण अंधातीए जहा दढपतिण्णे जाव निव्वाघाये गिरिकंदमल्ली णेव्व चंपय पायवे सुहंसुहेणं विहरति, तते णं से विजयभित्ते
॥ श्री विपाक्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82