Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तेणेव उवागच्छति त्ता उप्पलाए कूडग्गाहिणीए उवणेति, तते णं सा उप्पला भारिया तेहिं बहूहि गोमंसेहिं सोल्लेहिं जाव सुरं च० आसा० तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुण्णदोहला संमाणियदोहला विणी( माणि) यदोहला वोच्छिण्णदोहला संप(पु)नदोहला तं गब्भं सुहंसुहेणं परिवहति, तते णं सा उप्पला कूड० अण्णया कयाती णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाता। तते णं तेणं दारएणं जायमेत्तेणं चेव महया २ सद्देणं विधुढे चिच्चीसरे आरसिते, तते णं तस्स दारगस्स आरसियस सोच्चा निसम्म हस्थिणारे णगरे बहवे नगरगोरूवा जाव वसभा य भीया उब्विग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स) दारगस्स अम्मापियरो अयमेयारूवं नामधेज करेंति जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चेव महया २ सद्देणं विग्घुढे चिच्चीसरे आरसिते तते णं एयस्स दारगस्स आरसितसई सोच्चा निसम्म हस्थिणारे बहवे णगरगोरूवा य जाव भीया० सव्वतो समंता विष्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाते यावि होत्था, तते णं से भीमे कूडग्गाहे अण्णया कयाती कालधम्मुणा संजुत्ते तते णं से गोत्तासे दारए बहुणा मित्तणाइणियगसयणसंबंधिपरिजणेणं सद्धिं संपरिवुडे रोअमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहस्स नीहरणं करेति ता बहूई लोइयाई मयकिच्चाई करेति, तते णं से सुनंदे राया गोत्तासं दारयं अण्णया कयाती सयमेव कूडग्गाहित्ताए ठवेति, तते णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्या अहम्मिए जाव दुष्पडियाणंदे, तते णं से गोत्तासे दारए कूडग्गाहे कल्लाकलिं अड्ढरत्तकालसमयंसि एगे अबीए [ ॥ श्री विपाकदशाङ्गम् ॥ | १६ । पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82